________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-]/ गाथा ||१५R-५६|| नियुक्ति: [५५६...], भाष्यं [१५...]
(४३)
प्रत
सूत्रांक
BAR
[५५
पूर्वभावप्रज्ञापनीयनयापेक्षयाऽनेकधा सिद्धानभिधाय सम्प्रति प्रत्युत्पन्नभावप्रज्ञापनीयनयापेक्षया तेषामेव प्रतिघातादिप्रतिपादनायाहकहिं पडिया सिद्धा, कहिं सिद्धा पइट्ठिया।। कहिं बुदिं चहत्ता णं, कत्थ गंतॄण सिज्झई ॥५५॥ अलोए पडिहया सिद्धा, लोयग्गे च पइट्ठिया । इहं बुदिं चइत्ता णं, तत्थ गंतूण सिज्झई ।। ५६॥
'के ति कस्मिन् 'प्रतिहताः' स्खलिताः, कोऽर्थः -निरुद्धगतयः, सिद्धाः, तथा 'क' कस्मिन् सिद्धाः 'प्रतिष्ठिताः' ६ साद्यपर्यवसितं कालं स्थिताः, अन्यच-क 'बुन्दि' शरीरं त्यक्त्वा कुत्र गत्वा 'सिज्झइत्ति वचनव्यत्ययात् 'सियन्ति' |निष्ठितार्था भवन्ति । एतत्प्रतिवचनमाह-'अलोके' केवलाकाशलक्षणे 'प्रतिहताः' स्खलितास्तत्र धर्मास्तिकायस्याभावेन तेषां गतेरसम्भवात् , उक्तं च-"ततोऽप्यूई गतिस्तेषां, कस्मानास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात्, स हि हेतुर्गतः परः॥ १ ॥" तथा 'लोकानेच' लोकस्योपरि विभागे 'प्रतिष्ठिताः सदाऽवस्थिताः, आह-ऊर्द्ध गमनाभावेऽप्यधतिर्यग्वा गमनसम्भवेन कथं तेषां तत्र प्रतिस्थानम् ?, उच्यते, क्षीणकत्वात्तेषां, कर्माधीनत्वाचाधस्तिर्यग्गमनयोः, तदुक्तम्-"अधस्तिर्यगथोड़े च, जीवानां कर्मजा गतिः। ऊर्द्धमेव तु ताद्धाद्, भवति क्षीणकर्मणाम् ॥१॥ इहे' सनन्तरप्ररूपिते तिर्यगुलोकादौ 'बुन्दि' शरीरं त्यक्त्वा तत्र' इति लोकाने गत्वा 'सिज्झति'त्ति सिध्यति, गत्वेति च मुखं ब्यादाय स्वपितीत्यादिवत्क्त्वाप्रत्ययः, पूर्वापरकालविभागस्वेहासम्भवात् , यत्रैव हि
-५६]
दीप अनुक्रम [१५१९-१५२०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: मूल-संपादने मुद्रण-अशुद्धित्वात् अत्र गाथाक्रम ||१५|| द्वीवारान् मुद्रितं
~1365~