SearchBrowseAboutContactDonate
Page Preview
Page 1356
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] /गाथा ||४९-५०|| नियुक्ति : [५५६...], भाष्यं [१५...] (४३) प्रत 4 % सूत्रांक [४९-५०] % अथ च तानपि त्यजन्त्य एता दृश्यन्ते, अथ गुरूपदिष्टत्वेन तथा सति गुरूणामपि चारित्रोपकारित्वेन तासा तदु-। पदेशः अन्यथा वा, यदि चारित्रोपकारित्वेन किं न पुरुषाणामपि, अधावला एवैता बलादपि पुरुषैः परिभुज्यन्त इति तद्विना तासां चारित्रवाधासम्भवो न पुरुषाणामिति न तेषां तदुपदेशः, उक्तं च-"वस्त्रं विना न चरणं तासामित्सईतीच्यत । विनाऽपि पुंसामिति न्यवार्यते"ति, एवं सति न चेलाचारित्रामावस्तदुपकारित्वात्तस्य, दतथाहि-यद्यस्योपकारि न तत्तस्याभावहेतुः, यथा घटस्य मृत्पिण्डादि, उपकारि चोक्तनीत्या चारित्रस्य चेलम्, अथान्यथेति पक्षः, अयमपि न क्षमो, यतोऽसौ चेलस्य चारित्रं प्रत्यौदासीन्येन बाधकतया वा?, न चेदमस्मिन्नुभयमप्यस्ति, पुरुषाभिभवरक्षकत्वेन तस्य तासु तदुपकारितया अनन्तरमेवोक्तत्वात्, नापि चेलख परिग्रहरूपत्वेन 8/चारित्राभावहेतुत्वं, यतो मू?व परिग्रह इतीहैच परीपहाध्ययने निर्णीतं, यदि च चेलस्य परिप्रहरूपता तदा तथादिविधरोगोपसर्गादिषु पुरुषाणामपि चेलसम्भवे चारित्राभावेन मुक्त्यभावः स्यात्, उक्तं च-"अर्शीभगन्दरादिषु । रहीतचीरो यतिन मुच्येत । उपसर्गे का चीरे" इत्यादि, किञ्च-चेलस्य परिप्रहरूपत्वे-"आमे तालपलंबे भिन्ने अभिन्ने वा णो कप्पइ णिग्गंथीणं परिग्गदित्तए वा” इत्यादि निर्ग्रन्थ्या व्यपदेशवागमे न श्रूयेत, अतो न सचेदालत्वेन चारित्रासम्भवः, नापि स्त्रीत्वस्य चारित्रविरोधित्वेन यतो यदि स्त्रीत्वस्य चारित्रविरोधः स्यात्तदाऽविशेषेणैव तासां प्रजाजनं निषेध्येत, न तु विशेषेण, यथोच्यते-"गम्भिणी बालवच्छा य, पवावेउं न कप्पई"त्ति, नापि दीप अनुक्रम [१५१३ % -१५१४] JABERatinintamational Palanminary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1355~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy