________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] / गाथा ||१५-४६|| नियुक्ति: [५५६...], भाष्यं [१५...]
(४३)
उत्तराध्य.
प्रत सूत्रांक
बृहदृत्तिः
॥६७७॥
३६
[१५
-४६]
लब्धा भङ्गानां षट्चत्वारिंशत् ४६ । १४ । रसतस्तिक्तको यस्तु स्कन्धादिर्भाज्यः स तु वर्णतो गन्धतः स्पर्शतश्चैव जीवाजीव भाज्यः संस्थानतोऽपि च, इह चोक्तन्यायतो विंशतिर्भङ्गास्तिक्तेनावाप्यन्ते २०, एवं कटुकेन २० कषायेण २०
विभक्तिः आम्लेन २० मधुरेण २० चैतापन्त एवावाप्यन्ते, एवं च रसपञ्चकसंयोगे लब्धं शतम् १०० स्पर्शतः कर्कशो यस्तु स्कन्धादिर्भाज्यः स तु वर्णतो गन्धतो रसतश्चैव भाज्यः संस्थानतोऽपि च, इह चोक्तन्यायतो वर्णादयः सप्तदशेति तधोगतस्तावत एव भङ्गानवाप्नोति १७। एवं मृदुः१७ गुरुः १७ लघुः१७ स्निग्धः १७ रूक्षः १७ शीत १७ उष्णश्च द|१७ एतावत एव भज्ञानवामोति, एतन्मीलने च जातं पत्रिंशं शतम् १३६। १७ । परिमण्डलसंस्थाने यो वर्तत
इति शेषः, भाज्यः स तु सामान्यप्रक्रमेऽपि स्कन्धः, परमाणूनां संस्थानासम्भवात. वर्णतो गन्धतो रसतश्चैव भाज्यः । स्पर्शतोऽपि च, अत्र च वर्णादय उक्तनीत्या विंशतिस्ततस्तद्योगात्परिमण्डलेन विंशतिरेव भङ्गा लभ्यन्ते २०, एवं वृत्तेन २० व्यस्रण २० चतुरस्रेण २० आयतेन च २० प्रत्येकमेतावन्त एव भङ्गाः प्राप्यन्त इति संस्थानपञ्चकभङ्गसंयोगे लब्धं शतम् १००, एवं वर्णरसगन्धस्पर्शसंस्थानानां सकलभङ्गसङ्कलनातो जातानि बशीत्यधिकानि चत्वारि शतानि, अङ्कतोऽपि ४८२, सर्वत्र च जातावेकवचनं । ३२ । परिस्थूरन्यायतश्चैतदुच्यते, अन्यथा प्रत्येकमप्येषां तारतम्यतोऽनन्तत्वादनन्ता एव भङ्गा संभवन्ति, इत्थं चैतत्परिणामवैचित्र्यं केवलागमप्रमाणावसेयमेवेति न खमतिकल्पितहेतुभिश्चित्तमाकुलीकर्त्तव्यमिति द्वात्रिंशत्सूत्राषयवार्थः ॥ सम्प्रत्युपसंहारद्वारेणोत्तरग्रन्थसम्बन्धमाह
दीप अनुक्रम [१४७९-१५१०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1352~