________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [-] / गाथा ||१५-४६|| नियुक्ति: [५५६...], भाष्यं [१५...]
(४३)
उत्तराध्य.
| जीवाजीव
प्रत
बृहद्भुतिः
सूत्रांक
॥६७६॥
[१५
R
-४६]]
ओवि अ॥४०॥ फासओ लुक्खए जे उ, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए संठाणओवि अ॥४१॥ परिमंडलसंठाणे, भइए से उ वण्णओ। गंधओ रसओ चेव, भइए फासओ वि य॥४२॥ संठा-18 णओ भवे वट्टे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओषि अ॥ ४३ ।। संठाणओ भवे
विभकि० तसे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओचि अ॥४४॥ संठाणओ य चउरसे, भइए ||
से उ वण्णओ । गंधओ रसओ चेव, भइए फासओवि अ ।। ४५ ॥ जे आययसंठाणे, भइए से उ वनओ। टू गंधओ रसओ चेव, भइए फासओवि य ॥४६ ॥ | वर्णतो गन्धतश्चैव रसतः स्पर्शतस्तथा संस्थानतच, अयमर्थः-वर्णादीन्पश्चाश्रित्य 'विज्ञेयः ज्ञातन्यः 'परिणामः खरूपावस्थितानामेव वर्णाद्यन्यथाऽन्यथाभवनरूपः 'तेषाम्' इति परमाणूनां स्कन्धानां च पञ्चधा' पञ्चप्रकाराः, भेदहेतोवर्णाद्युपधेः पञ्चविधत्वादिति भावः । प्रत्येकमेषामेवोत्तरभेदानाह-वर्णतः परिणताः' वर्णपरिणाममाज इत्यर्थः 'ये अण्वादयः 'तुः पूरणे पञ्चधा ते 'प्रकीर्तिताः' प्रकर्षेण सन्देहापनेतृत्वलक्षणेन संशब्दिताः, तानेवाह-कृष्णाः कजलादिवत् नीला नील्यादिवत् लोहिता हिङ्गुलुकादिवत् हारिद्राः हरिद्रादिवत् शुक्लाः शङ्खादिवत् 'तथे ति समुच्चये। An६७६॥ गन्धतो' इत्यादीनि स्पष्टान्येव नवरं 'सुम्भि' (गन्ध)त्ति सुरभिगन्धो यस्मिन् स तथाविधः परिणामो येषां तेऽमी सुरभिगन्धपरिणामाः श्रीखण्डादिवत, 'दुन्भि'ति दुरभिर्गन्धो येषां ते दुरभिगन्धा लशुनादिवत्, तिकाच कोसात
दीप अनुक्रम [१४७९-१५१०]
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1350~