SearchBrowseAboutContactDonate
Page Preview
Page 1325
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३५], मूलं [--]/ गाथा ||१|| नियुक्ति: [५४६-१४८] (४३) उत्तराध्य बृहद्धृत्तिः ॥६६॥ SSNESS प्रत सध्य. ३५ सत्राक दष्टिः सम्यग्दर्शनषान्निश्चयतो यत्सम्यक्त्वं तन्मौनमिति चरित्री अगारवासेनागारपाशेन वा प्राकृतत्वातृतीयाथै अनगारगपञ्चमी विशेषेण-तत्प्रतिषन्धपरित्यागरूपेण निर्मुक्त-त्यक्तो विनिर्मुक्तोऽनगार इति प्रक्रमः, तथा मार्गगत्यो योरपि, पूर्वप्र-मोक्षमार्गगतिनामन्यध्ययने उद्दिष्टः-कथितः पूर्वोद्दिष्टः, इत्थमेषां चतुर्विधत्वेन केनेह प्रकृतमित्याह-अधिकारः | तिमार्गा'भावमग्गि'त्ति सुव्यत्ययाद् 'भावमार्गेण' सम्यग्दर्शनज्ञानचारित्रलक्षणेन सिद्धिगत्या चार्थाद्भावगत्या उपलक्षणत्वादावानगारेण च ज्ञातव्य इति गाथात्रयावयवार्थः । गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुचारणीयं, तवेदम् मुह मे एगमणा, मग्गं सन्चन्नु (बुद्धेहि) देसियं । जमायरंतो भिक्खू , दुक्खाणंतकरो भवे ॥१॥ 'शृणुत' आकर्णयत 'मे' मम कथयत इति शेषः, एकाग्रमनसः, कोऽर्थः -अनन्यगतचित्ताः सन्तः शिष्या इति | शेषः, किं तत् ? इत्याह-'मार्गम्' उक्तरूपं प्रक्रमान्मुक्तेर्बुधैः-अवगतयथास्थितवस्तुतत्त्वैरुत्पन्नकेवलैरर्हद्भिः श्रुतकेव-14 लिभिर्गणधरादिभिःत्युक्तं भवति, देशित-प्रतिपादितमर्थतः सूत्रतश्च, तमेव विशेषयितुमाह-'यम्' इति मार्गम् ['आचरन्' आसेवमानः 'भिक्षुः' अनगारः 'दुःखाना' शारीरमानसानामन्तः-पर्यन्तस्तत्करणशीलोऽन्तकरः ‘भवेत्। ॥५ ॥ स्थात्, सकलकर्मनिर्मूलनत इति भावः, तदनेनासेव्यासेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं च मुक्तिगतिरिति दर्शितं, ततश्चानगारमार्ग तहतिं च शृणुतेत्य (यंत) उक्तं भवतीति सूत्रार्थः ॥ यथाप्रतिज्ञातमेवाह दीप अनुक्रम [१४४४] +EXAX मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1324~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy