SearchBrowseAboutContactDonate
Page Preview
Page 1324
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३५], मूलं [-/ गाथा ||६१...|| नियुक्ति : [५४६-५४८] (४३) अथ अनगारमार्गगतिरितिनाम पंचत्रिंशत्तममभ्ययनम् । प्रत सुत्रांक [६१] व्याख्यातं लेश्याध्ययननामकं चतुर्विंशमध्ययनम् , अधुना पञ्चत्रिंशमारभ्यते, अस्य चायमभिसम्बन्धःअनन्तराध्ययने लेश्या अभिहिताः, तदभिधाने चायमाञ्चयः-अशुभानुभावलेश्यात्यागतः शुभानुभावा एव लेश्या: अधिष्ठातव्याः, एतच्च भिक्षुगुणव्यवस्थितेन सम्यग्विधातुं शक्यं, तयवस्थानं च तत्परिज्ञानत इति तदर्थमिदमाकरभ्यते, पतत्सम्बन्धागतस्य चास्यानुयोगद्वारचतुष्टयं प्राग्यवर्णनीयं यावन्नामनिष्पन्ननिक्षेपे अनगारमार्गगतिरिति । नाम, अतोऽनगारमार्गगतीनां त्रयाणामपि पदानां निक्षेपायाह नियुक्तिकृत् अणगारे निक्खेवो चउबिहो दुविह होइ नायवो। ॥५४६ ॥ जाणगभवियसरीरे तवइरिते अनिण्हगाईसु । भावे सम्मदिट्ठी अगारवासा विणिम्मुक्को ॥ ५४७ ॥ मग्गगईणं दुण्हवि पुवुद्दिट्टो चउक्कनिक्खेवो । अहिगारो भावमग्गे सिद्धिगईए उ नायवो॥ ५४८ ॥ | माथात्रयं स्पष्टमेव, नवरं तबतिरिक्तश्च निलवादिषु, आदिशब्दादन्येष्वपि चरित्रपरिणामं विना गृहाभाववत्सु, नि-12 रिमे सप्तमी, तसच यस्तेषु मध्येऽनमारत्वेन के सड इत्युपस्कारः, स तमतिरिक्तो द्रव्यानगारो, भाके 'सम्य दीप अनुक्रम [१४४३] सक मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अथ अध्ययनं - ३५ "अनगारमार्गगति" आरभ्यते ~ 1323~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy