SearchBrowseAboutContactDonate
Page Preview
Page 1311
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-1 /गाथा ||२१-३२|| नियुक्ति: [१४५...] (४३) जन्तुरुच्यतेऽत एव शठः अलीकभाषणात् प्रमत्तः प्रकर्षेण जात्यादिमदासेवनात् , पाठान्तरतः शठश्च मत्तः, तथा उत्तराध्य. लेश्याभ्यरसेषु लोलुपो-लम्पटो रसलोलुपः, सातं-सुखं तद्वेषकश्च-कथं मम सुखं स्यादिति बुद्धिमान्, 'आरम्भात् यनं. ३४ पृहाताप्राण्युपमर्दात 'अविरतः' अनिवृत्तः क्षुद्रः साहसिको नरः, एतद्योगसमायुक्तो नीललेश्यां परिणमेत्, 'तुः' प्राग्व-12 ॥६५६॥ त्पुनरर्थो वा ४ । 'वक्रः' वचसा 'वक्रसमाचारः' क्रियया 'निकृतिमान्' मनसा 'अनृजुकः' कथचिजूक मश क्यतया पलिउंचग'त्ति प्रतिकुश्चकः-खदोषप्रच्छादकतया उपधिः-छद्म तेन चरत्यौपधिकः, सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि वैतानि नानादेशजविनेयानुग्रहायोपात्तानि, मिथ्यारष्टिरनार्यश्च प्राग्वत्, 'उप्फालग'त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद्यथा भवत्येवं वदनशील उत्प्रासकदुष्टवादी 'चः' समुच्चये 'स्तेनः। चौरः 'च' प्राग्वत् 'अपि च'इति पूरणे 'मत्सरः' परसम्पदसहनं सति वा वित्ते त्यागाभावः, तथा चाहुः शान्दिकाः"परसम्पदामसहनं वित्तात्यागश्च मत्सरो ज्ञेयः" इति, तद्वान् मत्सरी, एतयोगसमायुक्तः कापोतलेश्यां 'तुः इति पुनः परिणमेत् ॥ 'णीयावित्ति'त्ति नीतिः -कायमनोवाग्भिरनुत्सितः 'अचपलः' चापलानुपेतः 'अमायी'| शाठ्यानन्वितः 'अकुतूहला' कुहकादिप्यकौतुकवानत एव 'विनीतविनयः' सभ्यस्तगुर्वाधुचितप्रतिपत्तिः, तथा|॥१५॥ 'दान्तः' इन्द्रियदमेन योगः-खाध्यायादिव्यापारस्तद्वान् , 'उपधानवान्' विहितशास्त्रोपचारः, 'प्रियधर्मा' अभिरुचितधर्मानुष्ठानः 'दृढधर्मा' अङ्गीकृतत्रतादिनिर्वाहकः, किमित्येवम् ?, यतः 'वज'त्ति वज्यं प्राकृतत्वादकारलोपे | ACCASCER दीप अनुक्रम [१४०३-१४१४] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1310~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy