SearchBrowseAboutContactDonate
Page Preview
Page 1287
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३३], मूलं [-] / गाथा ||४-१५|| नियुक्ति: [१३२...] (४३) उत्तराध्य. बृहद्वृत्तिः ॥४४॥ प्रत सूत्रांक [४-१५] ८ अर्धनाराचं ९ कीलिका १० सेवा ११ न्यग्रोधमण्डलं १२ साति १३ वामनं १४ कुजं १५ हुण्डम् १६ | कर्मप्रकृ* अप्रशस्तवर्ण १७ गन्ध १८ रस १९ स्पर्शचतुष्टयं २० नरकानुपूर्वी २१ तिर्यगानुपूर्वी २२ उपघातम् २३ अप्रशस्त- त्यध्य.३३ विहायोगति २४ स्थावरं २५ सूक्ष्मम् २६ साधारणम् २७ अपर्याप्तम् २८ अस्थिरम् २९ अशुभं ३० दुर्भगं ३१ दुःस्वरम् ३२ अनादेयं ३३ अयशःकीर्तिश्चेति ३४, एतानि चाशुभनारकत्वादिनिबन्धनत्वेनाशुभानि, अत्र च8 बन्धनसहाते शरीरभ्यो वर्णाद्यवान्तरभेदाश्च वर्णादिभ्यः पृथग्न विवक्ष्यन्त इति नोक्तसङ्ख्यातिक्रमः । गोत्रं कर्म | द्विविधमुबमिक्ष्वाकुजातायुथैर्व्यपदेशनिबन्धनं, नीचं च तद्विपरीतमाख्यातं, तत्रोचमित्युचैर्गोत्रमष्टविघं भवति, 'एवम्' इत्यष्टविधतयैव 'नीचमपि' नीचैर्गोत्रमप्याख्यातम् , अष्टविधत्वं चानयोर्वन्धहेत्वष्टविधत्वात् , अष्टौ हि जात्यमदादय उच्चैर्गोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचैर्गोत्रस्य, तथा च प्रज्ञापना-"उचागोयकम्मसरीरपुच्छा, गोयमा ! जाइअमएणं कुलअमएणं बलअमएणं तवअमएणं ईसरियअमएणं सुयअमएणं लाभअमएणं उच्चागोयकम्मसरीरपयोग होति, णीयागोयकम्मसरीरपुच्छा, गोयमा ! जाइमएणं कुलमएणं" इत्याद्या- ६४४ा लापकविपर्ययेणाष्टौ यावत् “णीयागोयकम्मसरीरपओगवं हवति"त्ति । दीयत इति दानं तस्मिन् , तथा लभ्यत इति लाभस्तस्मिंश्चं, भुज्यते-सकृदुपयुज्यत इति भोगः-सकृद्रोग्यः पुष्पाहारादिविषयस्तत्र च, तथा उपेति दीप अनुक्रम [१३६१ -१३७२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1286~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy