SearchBrowseAboutContactDonate
Page Preview
Page 1280
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३३], मूलं [-] / गाथा ||१|| नियुक्ति: [५३२...] (४३) प्रत सूत्रांक 'अष्ट' इत्यष्टसङ्खयानि क्रियन्ते- मिथ्यात्वादिहेतुभिर्जीवेनेति कर्माणि 'वक्ष्यामि' प्रतिपादयिष्ये 'आणुपुचिन्ति प्राग्वत्सुब्ब्यत्ययादानुपूळ, इयं च पश्चानुपूर्व्यादिरपि संभवत्यत आह-'यथाक्रम' क्रमानतिक्रमेण पूर्वानुपूर्येतियायत्, । पठन्ति च 'सुणेह में इति प्राग्वत् , यानि कीशीत्याह-'यैः' कर्मभिः 'बद्धः' लिष्टः 'अयमिति प्रतिप्राणिखसंवेद्यो| जीवः संसारे परिवर्त्ततेऽज्ञतादिविविधपर्यायानुभवनतोऽन्यथा च अन्यथा च भवति परिभ्रमति या पाठान्तरत इति ४ सूत्रार्थः ॥ यथाप्रतिज्ञातमाह नाणस्सावरणिज्ज, दंसणावरणं तहा। वेयणिज्जं तहा मोहं, आउकम्म तहेव य ॥२॥ ___ नामकम्मं च गोयं च, अंतरायं तहेव य । एवमेयाई कम्माई, अद्वेव य समासओ॥३॥ ज्ञायतेऽनेनेति ज्ञानम्-अवबोधस्तस्य आत्रियते-सदप्याच्छाद्यतेऽनेन पटेनेव विवसत्प्रकाश इत्यावरणीयं कृत्यल्युटो। बहुल'(पा०३-३-११३)मिति वचनात्करणेऽनीयः, दृश्यतेऽनेनेति दर्शनं-सामान्याववोधस्तदात्रियते वस्तुनि प्रतीहारे-14 दव नृपतिदर्शनमनेनेति दर्शनावरणं, तथा वेद्यते-सुखदुःखतयाऽनुभूयते लिह्यमानमधुलिप्तासिधारायदिति वेदनीयं, तथा मोहयति जानानमपि मद्यपानवद्विचित्तताजननेनेति मोहस्तम्, आयाति-आगच्छति खकृतकर्मावाप्सनरकादिकुगतेर्निष्क्रमितुमनसोऽप्यात्मनो निगडवत्प्रतिवन्धकतामित्यायुः तदेव कर्म आयुःकर्म तथैव च । नमयतिगत्यादिविविधभावानुभवनं प्रत्यात्मानं प्रवणयति चित्रकर इव करितुरगादिभावं प्रति रेखाकृतिमिति नामकर्म, दीप अनुक्रम [१३५८] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1279~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy