SearchBrowseAboutContactDonate
Page Preview
Page 1243
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३२], मूलं [-]/ गाथा ||३|| नियुक्ति: [५२६...] (४३) वृहद्वृत्तिः प्रत ॥६२२॥ उत्तराध्य. वृथा श्रुतमचिन्तित'मितिकृत्वाऽनुप्रेक्षैव प्रधानेत्यभिप्रायेणाह-सूत्रस्थार्थ:-अभिधेयः सूत्रार्थस्तस्य 'संचिंतणय'त्ति प्रमादस्था सूत्रत्वात्संचिन्तना सूत्रार्थसंचिन्तना, अस्यामपि न चित्तखास्थ्यं विना ज्ञानादिलाम इत्याह-'धृतिश्च' चित्तवास्थ्य-नाइ 18/मनुद्विमत्वमित्यर्थ इति सूत्रार्थः ॥ यतबैवंविधो ज्ञानादिमार्गस्तत एतान्यभिलषता प्राक कि विधेयमित्याह आहारमिच्छे मियमेसणिजं, सहायमिच्छे निउणस्थबुद्धिं । निकेयमिचिछज विवेगजोग, समाहिकामे समणे तवस्सी ॥४॥ ६ 'आहारम्' अशनादिकम् 'इच्छेत् ' अभिलपेन्मितमेषणीयम् , अपेर्गम्यमानत्वादिच्छेदप्येवंविधमेव, दानभोजने तु दूरोत्सारिते एव अनेवंविधाहार (स) एव बनन्तरोक्तं गुरुवृद्धसेवाज्ञानादिकारणमाराधयितुं क्षमः, तथा 'सहायं सहचरमिच्छेद्गच्छान्तवर्ती सन्निति गम्यते, निपुणा-कुशला अर्थेपु-जीवादिषु बुद्धिः-मतिरस्पेति निपुणार्थबुद्धिस्तं, पठ्यते च-णिउणेहबुद्धिं तत्र निपुणा-सुनिरूपिता ईहा-चेष्टा बुद्धिश्च यस्य स तथा, अनीरशो हि सहायः स्वाच्छन्योपदेशादिना ज्ञानादिकारणगुरुवृद्धसेवादिभ्रंशमेव कुर्यादिति, तथा 'निकेतम्' आश्रयमिच्छेदू विवेका- ॥२२॥ पृथग्भावः सयादिसंसगोंभाव इतियावत्तस्मै योग्यम्-उचितं तदापाताद्यसम्भवेन विवेकयोग्यम् , विविक्ताश्रये हि ख्यादिसंसर्गाचित्तविप्लवोत्पत्ती कुतो गुरुवृद्धसेवादिज्ञानादिकारणं संभवेत् ?, समाधि कामयते-अभिलपति समा दीप अनुक्रम [१२४९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1242~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy