SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||38|| दीप अनुक्रम [३४] उत्तराध्य. बृहद्वृत्तिः ॥ ६० ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||३४|| अध्ययनं [१], Education infamational लब्धिमानिति मदाध्मातमानसः, नीचोऽत्यन्तावनतकन्धरो निम्नस्थानस्थितो वा द्रव्यतः भावतस्तु न मयाऽद्य कि ञ्चित् कुतोऽप्यवासमिति दैन्यवान्, उभयत्र वा समुच्चये, तथा 'नासन्ने' समीपवर्तिनि 'नातिदूरे' अतिविप्रकर्षवति प्रदेशे स्थित इति गम्यते, यथायोगं जुगुप्साशङ्कषणाशुद्धयसम्भवादयो दोषाः, अथवा अत एव नासन्नो नातिदू रगः, प्रगता असव इति सूत्रत्वेन मतुलोपादसुमन्तः - सहजसंसक्किजन्मानो यस्मात् तत् प्रायुकं, परेण गृहिणाssत्मार्थं परार्थे वा कृतं- निर्वर्त्तितं परकृतं, किं तत् ? - पिण्डस्' आहारं 'प्रतिगृहीयात् ' स्वीकुर्यात्, 'संयतः' यतिरिति सूत्रार्थः ॥ ३४ ॥ इत्थं सूत्रद्वयेन गवेषणाग्रहणैषणाविषयं विधिमुक्त्वा प्रासैपणाविधिमाह अप्पपाostrate वा, पडिच्छन्ने य संबुडे । समयं संजओ भुंजे, जयं अप्परिसाडियं ॥ ३५॥ (सूत्रम्) व्याख्या -- अल्पशब्दोऽभावाभिधायी, तथेहापि सूत्रत्वेन मत्वर्थीयलोपात् प्राणाः प्राणिनस्ततश्चाल्पा- अविद्यमानाः प्राणाः प्राणिनो यस्मिंस्तदल्पप्राणं तस्मिन् अवस्थितागन्तुकजन्तुविरहिते, उपाश्रयादाविति गम्यते, तथा अल्पानि - अविद्यमानानि बीजानि - शाल्यादीनि यस्मिंस्तदल्पवीजं तस्मिन् उपलक्षणत्वाश्चास्य सकलैकेन्द्रियविरहिते, ननु चाल्पप्राण इत्युक्ते अल्पवीज इति गतार्थ, बीजानामपि प्राणत्वाद्, उच्यते, मुखनासिकाभ्यां यो निर्गच्छति वायुः स एवेह लोके रूढितः प्राणो गृह्यते, अयं च द्वीन्द्रियादीनामेव संभवति, न बीजाद्येकेन्द्रियाणामिति कथं गतार्थता ?, तत्रापि 'प्रतिच्छन्ने' उपरिप्रावरणान्विते, अन्यथा सम्पातिमसत्वसम्पातसम्भवात् 'संवृते' पार्श्वतः For FPs Use Only निर्युक्तिः [६४...] ~ 123~ अध्ययनम् १ ॥ ६० ॥ www.pincibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy