SearchBrowseAboutContactDonate
Page Preview
Page 1225
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३१], मूलं [-]/ गाथा ||२-२०|| नियुक्ति: [५१८...] (४३) चरणवि ध्यक प्रत सूत्रांक [२-२०] 4% उत्तराध्य- |"वसंहिकहणिसिर्जिदिय कुड़ितरपुवकीलियपणीए । अतिमायाहारविभूसणा य णव बंभगुत्तीओ ॥१॥" बृहद्भुत्तिः मिक्षुधर्मे 'दशविधे' क्षान्त्यादिभेदतो दशप्रकारे प्रागुक्त एव यो भिक्षुर्यतते यथावत्परिहारासेवनपरिपालनादिभिः। उपासते-सेवन्ते यतीनित्युपासका:-श्रावकास्तेषां 'प्रतिमासु' अभिग्रह विशेषरूपाखेकादशसु दर्शनादिपु, उक्तं हि'दसैणवयसामाइय पोसहपडिमाअभसचित्ते। आरंभपेसउद्दिवजए समणभूए य ११॥१॥" 'भिक्षूणां' वतीनां प्रतिमासु च' मासिक्यादिपु द्वादशसु, यत आगमः-"मासाई सर्तता पढमावितिततिय सत्तराइदिणा ।। अहराइएगराई भिक्खुपडिमाण वारसगं ॥१॥" यो भिक्षुर्यतते यथावत्परिज्ञानोपदेशपालनादिभिः। क्रियन्ते मिथ्यावादिकोडीकृतैर्जन्तुभिरिति क्रियाः-कर्मवन्धनिबन्धनभूताश्चेष्टास्ताखानर्थादिभेदतस्त्रयोदशसु, तथा चागमः"अट्ठाणहाहिंसाऽकम्हा दिछी य मोसऽदिण्णे य । अज्झत्थमाणमेचे मायालोभेरियावहिया ॥१॥" अभूवन् भवन्ति भविष्यन्ति चेति भूतानि-प्राणिनस्तेषां ग्रामाः-सङ्घाता भूतग्रामास्तेष्वेकेन्द्रियसूक्ष्मेतरादिभेदतश्चतुर्दशसु, उक्कं हि १ वसतिः कथानिषद्येन्द्रियाणि कुड्यान्तरं पूर्वक्रीडितं प्रणीतम् । अतिमात्राहारो विभूषणा च नव ब्रह्मगुप्तयः ॥ १॥ २ दर्शनं व्रतापनि सामायिक पोषधं प्रतिमा अब्रह्मचर्य सचित्तम् । आरम्भः प्रेष्य उद्दिष्टवर्जकः श्रमणभूतश्च ॥२॥ ३ मासादयः सप्तान्ताः प्रथमा द्विती- या तृतीया सप्तरात्रिदिनाः । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकम् ॥ ३ ॥ ४ अर्थानर्थहिंसे अकस्मादृष्टिश्च भूषाऽदतं च ।। अध्यात्म मानो मैत्री माया लोभ ईयोपथिकी ॥५॥ दीप अनुक्रम [१२२७-१२४५] ६१३॥ JABERatinintamational Janatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1224 ~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy