________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-1 / गाथा ||१४-२४|| नियुक्ति: [५१३...]
(४३)
प्रत
E
सूत्रांक
[१४
-२४]
उत्तराध्य
अनुन्मुञ्चन्नेव' अत्यजन्नेव यदि दाता दास्यति ततोऽहं ग्रहीष्ये न त्वन्यथेत्युपस्कारः, एवं चरन् ‘खलु' निश्चितं 'भा- तपोमार्गदिवोमोणं' ति भावावमत्वेनोपलक्षितः प्रक्रमादुदरख मुणितव्यः, यद्वा सुच्च्यत्ययादेवं चरतः खलु सुब्व्यत्ययाभावाववृहत्त मत्वेन हेतुना मुणितव्यमावमौदार्यमिति प्रक्रमः॥ पर्यवावमौदार्यमाह-'द्रव्ये' अशनादौ 'क्षेत्रे' प्रामादौ 'काले'
पौरुप्यादौ 'भावे च' स्त्रीत्वादौ 'आख्याताः' कथिताः 'तुः' पूरणे ये 'भावाः' पर्याया एकसिक्थोनत्वादयः, एतैः सर्वैरपि द्रव्यादिपर्यायैः 'ओमत्ति' अवममुपलक्षणत्वादवमौदार्य चरति-आसेवते अवमचरकः पर्यवचरको भवे-13 शिक्षुः, इह च पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदार्यमुक्तम् , अथवा 'एएहि अवमचरओ'त्ति एतेभ्यः' द्रव्यादिपर्यायेभ्यः 'अवमचरकः' न्यूनत्वासेवकः, किमुक्तं भवति !-एकसिक्थोनत्वादावपि नवपुराणादिविशेषाभिग्रहवान् , एवं ग्रामपौरुषीस्त्रीत्वादिष्वपि विशिष्टाभिग्रहतः पूर्वस्मान्न्यूनत्वं भावनीयम् । आह-क्षेत्रावमौदार्यादिष्यप्यशनादिद्रव्येणैवोदरस्थावमत्वमिति कथं द्रव्यावमौदार्यादेषां विशेषः १, उच्यते, क्षेत्रादिहेतुकत्वस्यैव तत्र प्राधान्येन | विवक्षितत्वात्, तद्विवक्षा च द्रव्यावमौदार्यस्खापि तेषु त तुकत्वात्, यदिवा यत्रापि द्रव्यतो न्यूनत्वमुदरस्य नास्ति
तत्रापि क्षेत्रादिन्यूनतामपेक्ष्य क्षेत्राद्यवमौदार्याणि भण्यन्त इति प्रश्नानवकाश एवेति सूत्रैकादशकगर्भार्थः ॥ इत्थमदिवमौदार्यमभिधाय भिक्षाचर्यामाह
अट्टविहगोयरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने, भिक्खायरियमाझ्या ॥२५॥
%
दीप अनुक्रम [१२०२-१२१२]
XX
॥६०६॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1210~