SearchBrowseAboutContactDonate
Page Preview
Page 1209
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-] / गाथा ||१४-२४|| नियुक्ति: [५१३...] (४३) उत्तराध्य. तपोमार्ग प्रत बृहद्भुत्तिः गत्य०३० सूत्रांक [१४ 64 -२४] लक्षितोऽनयोः समाहारे सेनास्कन्धावार तस्मिन् , 'सार्थे' गणिमधरिमादिभृतवृषभादिसङ्घाते संवर्त्तन्ते-पिण्डीभव- त्यस्मिन् भयत्रस्ता जना इति संवर्तस्तस्मिन्, कोर्ट-प्राकारोऽनयोः समाहारे संवर्तकोर्ट तस्मिन्, 'चः' समुच्चये, क्षेत्रप्रस्तावादिह समाजिकादिषु च क्षेत्रमेयोपलक्ष्यते । 'वाडेसुत्ति बाटेषु पाटेषु वा वृत्तिवरण्डिकादिपरिक्षिप्तगृहसमूहात्मकेषु 'रथ्यासु' सेरिकासु 'गृहेषु' प्रतीतेपु, सर्वत्र वा विकल्पे, "एवं'मित्यनेन हृदयस्थप्रकारेण 'एत्तियन्ति एतावत् विवक्षातो नियतपरिमाणं क्षेत्रं 'कल्पते' उपयोगं याति पर्यटितुमिति शेषः, 'तुः' पूरणे, एवमादि, आदिशब्दागृहशालादिपरिग्रहः, 'एव'मित्यमुना क्षेत्रप्राधान्यादभिग्रहग्रहणलक्षणेन प्रकारेणेति 'क्षेत्रेण' इति क्षेत्रहेतुकं 'तुः पूरणे भवेदवमौदार्यमिति प्रक्रमः ॥ पुनरन्यथा क्षेत्रावमौदार्यमाह-पेडे'त्यादि, अत्र च सम्प्रदायः-"पेडा पेडिका |इव चउकोणा अद्धपेडा इमीए चेव अद्धसंठिया घरपरिवाडी गोमुत्तिया कावलिया पयंगविही अणियया पर्यगुडा-I णसरिसा 'संयुकावटुं'ति शम्बूक:-शङ्खस्तस्यावतः शम्बूकावतस्तद्वदावर्तो यस्यां सा शम्बूकावा, सा च द्विविधायतः सम्प्रदाय:-"अभितरसंवुक्का बाहिरसंबुका य, तत्थ अभंतरसंबुक्काए संखनाभिखेत्तोवमाए आगिइए अंतो || आढवति बाहिरओ संणियट्टइ, इयरीए विवजओ,"'आययगंतुंपचागय'त्ति, अत्रायतं-दीचे प्राञ्जलमित्यर्थः, तथा च सम्प्रदायः-"तत्थ उज्जुयं गंतूण नियट्टई" 'छट्टत्ति षष्ठी, नन्वत्र गोचररूपत्वाद्भिक्षाचर्यात्वमेवासां तत्कथ-४ मिह क्षेत्रावमौदार्यरूपतोक्ता ?, उच्यते, अवमौदार्य ममास्त्वित्सभिसम्बन्धिना विधीयमानत्वादवमौदार्यव्यपदेशोऽ-18 M दीप अनुक्रम [१२०२-१२१२] ॥६०५॥ wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1208~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy