SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-]/गाथा ||२९|| नियुक्ति: [६४...] (४३) प्रत सूत्रांक ||२९|| उत्तराध्य अज्ञानानां, क्षान्ति:-क्षमा शुद्धिः-आशयविशुद्धता सत्करणं, यद्वा-क्षान्तेः शुद्धिः-निर्मलता शान्तिशुद्धिसत्करम् , अध्ययनम् बृहद्वृत्तिः अमुढानां विशेषतः क्षान्तिहेतुत्वाद् गुर्वनुशासनस्य, मार्दवादिशुद्धिकरत्वोपलक्षणं चैतद्, अत एव पद्यते-गम्यते । गुणैज्ञोनादिभिरिति पदं-ज्ञानादिगुणस्थानमित्यर्थः, अथवा-परुषमपीत्सपिशब्दो भिन्नक्रमः, ततश्च हितमप्यायत्यां ॥५८॥ |विगतभयाद् 'बुद्धाद्' आचार्यादेः, उत्पन्नमिति शेषः, परुषं यच्छुत्यसुखदमनुशासनं, तत्किमित्याह-द्वेष्यं तद्भवति मूढानां, शेष प्राग्वदिति सूत्रार्थः ॥ २९ ॥ पुनर्विनयमेवाहआसणे उवचिट्ठिज्जा, अनुच्चेऽकुकुर थिरे । अप्पुत्थाई निरुत्थाई, निसीजा अप्पकुकुई ॥३०॥ (सूत्रम्) व्याख्या-आसन' पीठादि वर्षा ऋतुबद्धे तु पादपुग्छनं तत्र पीठादी 'उपतिष्ठेत्' उपविशेत् , 'अनुचे| द्रव्यतो नीचे भावतस्त्वल्पमूल्यादी, गुर्वासनात् इति गम्यते, 'अकुकचे' अस्पन्दमाने, न तु तिनिशफलकबत् कि|श्चिचलति, तस्य शृङ्गाराङ्गत्वात् , 'स्थिरे' समपादप्रतिष्ठिततया निश्चले, अन्यथा सत्त्वविराधनासम्भवात्, इदृश्य४प्यासने अल्पमुत्थातुं शीलमस्खेति अल्पोत्थायी, प्रयोजनेऽपि न पुनः पुनरुत्थानशील, निरुत्थायीन निमित्तं, ॥५८॥ दाविनोत्थानशीलः, उभयत्रान्यथाऽनवस्थितत्वसम्भवात् , एवंविधश्च किमित्याह-निपीदेत्' आसीत, 'अप्पकु-II कुइ' ति अल्पस्पन्दनः, करादिभिरल्पमेव चलन् , यद्वा-अल्पशब्दोऽभावाभिधायी, ततश्चालपम्-असत् , कुक्कु दीप अनुक्रम [२९] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~119~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy