SearchBrowseAboutContactDonate
Page Preview
Page 1199
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [९-१३] दीप अनुक्रम [११९५ -१२०१] उत्तराध्य. बृहद्वृत्तिः ॥ ६००॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||९-१३ || निर्युक्ति: [ ५१३...] Education intamational अध्ययनं [३०], य वग्गवरगो उ पंचमो छट्टओ पनतवो । मणइच्छियचित्तत्थो नायको हो इन्तरिओ ॥ ११ ॥ जा सा अणसणा मरणे, दुविहा सा वियाहिया । सवीपारमवीपारा, कायचि पई भवे ॥ १२ ॥ अहवा सपरिकम्मा अपरिकम्मा य आहिया । नीहारिमणीहारी आहारच्छेअओ दुमुवि ॥ १३ ॥ 'इत्तरिय'त्ति इत्वरमेवेत्वरकं - खल्पकालं नियतकालावधिकमिति योऽर्थः, मरणावसानः कालो यस्य तन्मरणकालं प्राग्वन्मध्यपदलोपी समासः, यावज्जीवमित्यर्थः, तथा मरणं कालः अवसरो यस्य तन्मरणकालं 'चः' समुच्चये, अश्यते — भुज्यत इत्यशनमशेषाहाराभिधानमेतत् उक्तं हि "सवोऽवि य आहारो असणं सवोऽवि बुचर पाणं । सवोऽवि खाइपि य सव्वोऽविय साइमं होइ ॥ १ ॥” ततश्चाविद्यमानं देशतः सर्वतो वाऽशनमस्मिन्नित्यनशनं 'द्विविधं' द्विप्रकारं भवेत्, तत्र 'इत्तरिय'त्ति इत्वरकं सहाबकाङ्क्षया - घटिकाद्वयाद्युत्तरकालं भोजनाभिलाषरूपया वर्त्तत इति सावकाङ्क्ष निष्क्रान्तमाकाङ्क्षातो निराकाङ्क्ष, तज्जन्मनि भोजनाशंसाभावात् तुशब्दस्य भिन्नक्रम - त्वाद् द्वितीयं पुनर्मरणकालं, पाठान्तरतश्च निरखका द्वितीयम् । 'यथोद्देशं निर्देश' इति न्यायत इत्वरकानशनस्य भेदानाह - यत्तदित्वरकं तपः - इत्वरकानशनरूपमनन्तरमुक्तं तत् 'समासेन' सङ्क्षेपेण षड्विधं विस्तरेण तु बहुत| रभेदमिति भावः ॥ षड्विधत्वमेवाह - 'सेढितवो' इत्यादि, अत्र च श्रेणिः --- पङ्क्तिस्तदुपलक्षितं तपः श्रेणितपः, १ सर्वोऽपि चाहारोऽशनं सर्वमप्युच्यते पानम् । सर्वमपि खाद्यमेव स्वायं सर्वमपि च ॥ १ ॥ For Party तपोमार्ग - गत्य० ३० ~1198~ ||६००|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy