SearchBrowseAboutContactDonate
Page Preview
Page 1198
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३०], मूलं [-]/ गाथा ||४-६|| नियुक्ति: [५१३...] (४३) **** प्रत सूत्रांक [४-६] ** म्भवात. कर्म तपसा 'निर्जीयते' आधिक्येन क्षयं नीयते, शेष स्पष्टमिति सूत्रत्रयार्थः ॥ तपसा कर्म निर्जीयत इत्युक्तं, तत्र किं तत्तपः इति संशये भेदाभिधानं विनाऽशक्यत्वात्तत्स्वरूपाभिधानस्य तद्भेदानाह सो तवो दविहो बुत्तो, बाहिरऽभतरो तहा। वाहिरो छब्धिहो वुत्तो, एवमभितरो तवो॥७॥ 'तद्' अनन्तरप्रक्रान्तं तपो द्विविधमुक्तं 'बाहिरऽभतरो'त्ति 'बाय' बाथद्रव्यापेक्षत्वात् प्रायो मुक्त्यवाप्तिबहिरजत्वाय 'अभ्यतरं तद्विपरीतं, यदिवा लोकप्रतीतत्वात्कुतीथिकेश्व खाभिप्रायेणासेव्यमानत्वाद्वावं तदितरत्त्वाभ्यन्तरम् , उक्तञ्च-"लोके परसमयेषु च यत्प्रथितं तत्तपो भवति वाह्यम् । आभ्यन्तरमप्रथितं कुशलजनेनैव तु ग्राह्यम् ॥१॥" अन्ये वाहुः-"प्रायेणान्तःकरणव्यापाररूपमेवाभ्यन्तरं, बायं त्वन्यथे"ति, तथेति समुच्चये, वाझं 'पड्डिधं' षड्भेदमुक्तमेवमिति-पड्डिधमभ्यन्तरं तप उक्तमिति सम्बन्धा, सर्वत्र सूत्रत्वाल्लिङ्गव्यत्यय इति सूत्रार्थः ।। तत्र यथा बाह्यं षड्विधं तथाऽऽहअणसणमूणोअरिया भिक्खायरिया य रसपरिचाओ । कायकिलेसो संलीणया य बज्झो सयो होइ ।। ८॥ अक्षरार्थः स्पष्ट एव ।। भावार्थ तु प्रतिभेदं सूत्रकार एवाभिधित्सुस्तावदनशनमाह इत्तरियमरणकाला य, अणसणा दुविहा भवे । इत्तरिया सावकंखा, निरवकंखा उ बिइज्जिया ॥९॥ हजो सो इत्तरियतवो, सो समासेण छब्विहो । सेदितयो पयरतवो, घणो अ तह होइ वग्गो य ॥१०॥ तसो दीप *** अनुक्रम [११९२-११९४] * मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1197~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy