SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||--|| नियुक्ति : [५०९...] (४३) सम्यक्त्व उत्तराध्य. प्रत बृहद्वृत्तिः पराक्रमा सूत्रांक [१R ॥५८९॥ -७३]] मानक्रोधादिः 'अप्पतुमंतुमि त्ति अल्पम्-अविद्यमानं त्वं त्वमिति स्वल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं | सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य स तथा,संयमबहुलः संवरबहुल इति प्राग्वद्, अत एव 'समाहीए यावित्ति 'समाहितः' ज्ञानादिसमाधिमांश्चापि भवति ३९ । एवंविधश्चान्ते भक्तप्रत्याख्याता भवतीति तत्प्रत्याख्यानमाह'भक्तप्रत्याख्यानेन आहारपरित्यागरूपेण भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, तथाविधढाध्यवसायतया ठा संसाराल्पत्वापादनादिति भावः ४० । साम्प्रतं सकलप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानमाह-तत्र सद्भावन-सर्वथा पुनःकरणासंभवात्परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपा शैलेशीतियावत् तेन, न विद्यते निवृत्तिः* मुक्तिमप्राप्य निवत्तेनं यसिंतद् अनिवृत्ति शुक्लध्यानं चतुर्थभेदरूपं जनयति, पाठान्तरतच 'निवृत्ति' द्विसमयस्थिति-II कस्यापि वेद्यकर्मणो बन्धव्यावृत्तिं जनयति, 'अणियहि पडिवण्णे यत्ति प्रतिपन्नानिवृत्तिः पाठान्तरतः प्रतिपन्ननि६ वृत्तिश्चानगारः 'चत्वारि' चतुःसञ्जयानि केवलिनः 'कम्मंसति कार्मप्रन्धिकपरिभाषयाउँशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कर्माणि-मयोपग्राहीणि क्षपयति, शेषं स्पष्टम् ४१ । एतच प्रत्याख्यानं प्रायः प्रतिरूपताया-13 मेव भवतीति तामाह-पडिरूवयाए'त्ति, प्रतिः-सादृश्ये, ततः प्रतीति-स्थविरकल्पिकादिसदृशं रूपं-वेषो यस्य । ||५८९॥ स तथा तद्भावस्तत्ता तया-अधिकोपकरणपरिहाररूपया लाघवमस्यास्तीति लाघवी तद्भायो लाघविता तां द्रव्यतः खल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति,लघुभूतश्च जीवः 'अप्रमत्तः' प्रमादहेतूनां परिहारत इतरेषां चांझी दीप अनुक्रम [१११४-११८७] 2 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1176~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy