SearchBrowseAboutContactDonate
Page Preview
Page 1172
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [R -७३] दीप अनुक्रम [१११४ -११८७] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२-७३] / गाथा ||- -|| अध्ययनं [ २९ ], Education intemational सह कम्पत इत्यनुकम्पकः, सुखोत्सुको हि त्रियमाणमपि प्राणिनमवलोकयन् खसुखरसिक एवासीत् अयं तु तद्विपरीत इति दुःखेन कम्पमानमवलोक्य तदुःखदुःखितया स्वयमपि तत्काल एवं कम्पत इति, तथा 'अनुद्भटः अनुल्वणः 'विगतशोकः' नैहिकार्थभ्रंशेऽपि शोचते, मुक्तिपदबद्धस्पृहत्वात् एवंविषश्च प्रकृष्टशुभाध्यवसायतश्चारित्रमोहनीयं कर्म क्षपयति २९ । सुखशय्यास्थितस्य चाप्रतिवद्धता भवतीति तामभिधातुमाह-'अप्रतिवद्धतया' मनसि | निरभिष्वङ्गतया 'निःसङ्गत्वं' वहिःसङ्गाभावं जनयति, निःसङ्गत्वेन जीव एको रागादिविकलतया तत एव 'एका ग्रचित्तः' धर्मैकतानमना एकाग्रताविबन्धक हेत्वभावात् ततश्च दिवा वा रात्रौ वाऽसजन्, कोऽर्थः ?- सदा वहि:स त्यजन्नप्रतिबद्धथापि विहरति कोऽभिप्रायः १- विशेषतः प्रतिबन्धविकलो मासकल्पादिनोयतविहारेण पर्य| रति ३० । अप्रतिवद्धता च विविक्तशयनासनतायां संभवत्यतस्तामाह-विविक्तानि ख्यायसंसक्तानि शयनासनान्युपलक्षणत्वादुपाश्रयश्च यस्यासौ विविक्तशयनासनस्तद्भावस्तत्ता तथा 'चारित्रगुप्तिं' चरणरक्षां जनयति 'चरितगुतेति प्राग्वद्, गुप्तचरित्रश्च जीवो विविक्तो विकृत्यादिरहित आहारो यस्य स तथा, गुप्तचारित्रो हि सर्वत्र निःस्पृह एव भवति, तथा दृढ निश्चलं चरित्रमस्येति दृढचरित्रस्तत एवैकान्तेन - निश्चयेन रतः-अभिरतिमानेकान्तरतः संयम इति गम्यते, तथा मोक्षे-मुक्तौ भावेन - अन्तःकरणेन प्रतिपन्न - आश्रितः मोक्षभावप्रतिपन्नः मोक्ष एव मया साधयितव्य इत्यभिप्रायवान् अष्टविधकर्मग्रन्थिरिव ग्रन्थिदुर्भेदतयाऽष्टविधकर्मग्रन्थिस्तं 'निर्ज Forest Use Only निर्युक्ति: [५०९...] ~ 1171~ www.incibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy