________________
आगम
(४३)
प्रत
सूत्रांक
[R
-693]
दीप अनुक्रम
[१११४
-११८७]
उत्तराध्य.
बृहद्वृत्तिः
॥५७७॥
89599%
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [१२-७३] / गाथा ||--||
अध्ययनं [ २९ ],
Education into
मणजोगं निरंभइ बघजोगं निरंभह आणापाणनिरोहं करेइ, ईसिपंचहस्सक्खरुचारणद्वार य णं अणगारे समुच्छिन्नकिरियं अणियट्टिसुकझाणं शियायमाणो वेयणिज्जं आउयं नामं गुत्तं च एए चत्तारिवि कम्मंसे जुगवं खबेइ ७२|| तओ ओरालियं कम्माहं च सव्वाहिं विप्पजहणाहिं विप्पजहिन्ता उज्जुसेडीपत्ते अफुसमा णगई उहुं एगसमएणं अविग्गहेणं तत्थ गंता सागारोवड से सिज्झइ जाव अंतंकरेइ ॥ ७३ ॥
सर्वस्य चास्य प्रयासस्य मुक्तिरेव फलं तत्र च प्रवृत्तिरभिलापपूर्विका तद्रूपश्च संवेग इत्यादितस्तमाह-संवेगोमुक्तत्यभिलाषस्तेन भदन्त । इति पूज्याभिमन्त्रणं 'जीवः किं जनयति ?” जन्तुः कतरं गुणमुत्पादयतीति योऽर्थ १, इति शिध्यप्रश्नः, अत्र प्रज्ञापकः प्रतिवचनमाह-संवेगेन 'अनुत्तरां' प्रधानां धर्मः श्रुतधर्मादिस्तत्र श्रद्धा तत्करणाभिलाषरूपा धर्मश्रद्धा तां जनयति, तदभावे हि न तत्सम्भवो भावेऽपि वा देवलोकादिफलैवासाविति नानुत्तरत्वमस्याः, तयाऽपि किमित्याह- अनुत्तरया धर्मश्रद्धया संवेगं तमेवार्थाद्विशिष्टतरं 'हवं'ति शीघ्रमागच्छति, तद्यतिरेकेण हि विषयाद्यभिलाषतो न तथाऽस्मिन्नागमनम् अनुत्तरधर्मश्रद्धायां त्वन्यत्र निरभिष्वङ्गतया नान्यथात्वसम्भवः, ततोऽपि किमित्याह- 'अनन्तानुबन्धिक्रोधमानमायालोभान्' वक्ष्यमाणलक्षणान् क्षपयति, तथा 'कर्म' प्रस्तावादशुभप्रकृतिरूपं 'न बनाति' न लेपयति, एवमपि को गुणः ? इत्याह-स- कषायक्षयः प्रत्ययो - निमित्तं यस्याः सा तत्प्रत्यया सैव तत्प्रत्ययिका खार्थे कन् प्रत्ययस्तां, 'चः' कर्माबन्धकत्वापेक्षया समुच्चये, मिथ्यात्वस्य 'विसोहि 'त्ति विशोधनं
निर्युक्ति: [५०९...]
For Fasten
~ 1152~
सम्यक्त्व
पराक्रमा.
२९
॥५७७॥
www.ncbrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः