SearchBrowseAboutContactDonate
Page Preview
Page 1150
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२९], मूलं [१R-७३] / गाथा ||-|| नियुक्ति : [५०९...] (४३) प्रत सूत्रांक [१R -७३] SASARAMATA निजरेइ ३७॥ सरीरपचक्खाणेणं भंते०,२ सिद्धाइसयगुणत्तणं निव्वत्तेइ, सिद्धाइसपगुणसंपने य णं जीवे लोगग्गभावमुवगए परमसुही भवइ ३८॥ सहायपचक्खाणेणं भंते०,२ एगीभावं जणेइ, एगीभावभूए य जीचे एगग्गं भावेमाणे अप्पसद्दे अप्पझंझे अप्पकलहे अप्पकसाए अप्पतुमंतुमे संजमबहुले संवरेबहुले समाहिए आविभव ३९ ॥ भत्तपचक्खाणेणं भंते०१,२ अणेगाई भवसयाई निरंभइ ४०॥ सम्भावपश्च-12 ६ क्खाणेणं भंते.१,२ अणियहि जणयइ, अनियहि पडिवने य अणगारे चत्तारि केवलिकमंसे खवेइ, तंजहा-18 यणिज आउयं नाम गोयं, तो पच्छा सिज्झइ ५.४१॥ पडिरूवयाए णं भंते०१.२ लापवियं जहर लहुभूए णं जीवे अप्पमत्ते पागडलिंगे पसथलिंगे विसुद्धसंमत्ते सत्तसमिइसमत्ते सव्वपाणयजीवसत्तेसु वीससणिजरूवे अप्पडिले हे जिइंदिए विपुलतवसमिइसमन्नागए आवि भवइ ४२ ॥ धेयावच्चेणं भंते०१,२|| |तित्थपरनामगुत्तं कम्मं निबंधइ ४३ ॥ सव्वगुणसंपुन्नयाए गंभंते०१, २ अपुणरावत्ति जणेह, अपुणरावति । पत्तए णं जीवे सारीरमाणसाणं दुक्खाणं नो भागी भवइ ४४॥ बीयरागयाए णं भंते०१,२ नेहाणुबंधणाणि तण्हाणुबंधणाणि य बुञ्छिदइ मणुषणामणुषणेसु सद्दरूवरसफरिसगंधेसु सञ्चित्ताचित्तमीसएमु चेव विरज्जा ४५ ॥ खंतीए णं भंते०१,२ परीसहे जिणेइ ४६ ।। मुत्तीए णं भंते, २ अकिंचणं जणेइ, अकिंचणे य जीवे अत्थलोलाणं पुरिसाणं अपत्थणिजे भवह ४७॥ अज्जवयाए णं भंते०, २ काउज्जुषयं भावुज्जुययं भासुज्जु-13 ययं अविसंवायणं जणेइ, अविसंवायणसंपन्नयाए णं जीवे धम्मस्स आराहए भवइ ४८॥ मदवयाए णं भंते', दीप अनुक्रम [१११४-११८७] AMERatinintamatana wwwsaneiorary.org मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~1149~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy