________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||२२||
नियुक्ति : [६४...]
(४३)
प्रत सूत्रांक ||२२||
लनात्मकोऽनेनेति प्रकृताञ्जलिः, प्राकृतत्वाच कृतशब्दस्य परनिपातः, 'पंजलिउड'त्ति पाठे च प्रकृष्टं-भावान्विततयाऽअलिपुटमस्येति प्राञ्जलिपुट इति सूत्रार्थः ।। २२ ॥ ईदृशस्य शिष्यस्य गुरुणा यत् कृत्यं तदाह
एवं विणयजुत्तस्स,सुतं अत्थं तदुभयं । पुच्छमाणस्स सिस्सस्स, वागरिज जहासुयं ॥२३॥(सूत्रम्) व्याख्या-'एवम्' इत्युक्तप्रकारेण 'विनययुक्तस्य' विनयान्वितस्य 'सूत्र' कालिकोत्कालिकादि 'अर्थ च तस्यैवाभिधेयं तदुभयं' सूत्रार्थोभयं 'पृच्छतः' जीप्सतः 'शिष्यस्य' खयंदीक्षितस्योपसम्पन्नस्य वा 'व्यागृणीयात्' विविधममिव्याप्त्याऽभिदध्यात् न्याकुर्याद्वा प्रकटयेत्, यथा-येन प्रकारेण श्रुतम्-आकर्णितं, गुरुभ्य इति गम्यते, न तु
खबुद्ध्यैवोत्प्रेक्षितमित्यभिप्रायः, अनेन च-'आयारे सुयविणए विक्खिवणे चेव होइ बोद्धचे । दोसस्स य निग्याए । जाविणए चउहेस पडिपत्ती ॥१॥" इत्यागमाभिहितचतुर्विधाचार्यविनयान्तर्गतस्य 'मुत्तं अत्थं च तहा हियकर णिमस्सेसयं च वाएइ । एसो चउविहो खलु मुयविणओ होइ णायचो ॥ १॥ सुतं गाहेति उजुत्तो अत्थं च सुणा-1
१ आचारे श्रुतविनये विक्षेपणे वैव भवति बोद्धव्यः । दोषस्य च निर्याते विनये चतुर्धेवा प्रतिपत्तिः ॥११॥२ सूत्रमर्थ च तथा हितकर निःशेषं च वाचयति । एष चतुर्विधः खलु श्रुतबिनयो भवति ज्ञातव्यः ॥ १॥ सूत्र बाहयत्युद्युक्तोऽर्थ च आवयति प्रयत्नेन । यद्यस्य भवति । ४ योग्यं परिणाम्यादि (आभित्य) तत्तु श्रुतम् ॥ २ ॥ निश्शेषमपरिशेषं यावत्समानं च ताबडाचयति । एप श्रुतविनयः स्खलु निर्दिष्टः पूर्वसूरिभिः ॥ ३॥
दीप अनुक्रम [२२]
56
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~114~