SearchBrowseAboutContactDonate
Page Preview
Page 1137
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-] / गाथा ||३६|| नियुक्ति: [५०२...] (४३) उत्तराध्य. बृहद्वृत्तिः । ॥५६९॥ *ॐ*- प्रत सूत्रांक ||३६|| खवित्ता पुष्चकम्माई, संजमेण तवेण य । सव्वदुक्खप्पहीणट्ठा, पक्कमंति महेसिणो ॥३६॥ तिमि मोक्षमार्ग॥मुक्खमग्गगईयं ॥२८॥ अगत्य०२८ 'क्षपयित्वा' क्षयं नीत्वा 'पूर्वकर्माणि' पूर्वोपचितज्ञानावरणादीनि संयमः-सम्यक् पापेभ्य उपरमणं चारित्र-2 मित्यर्थस्तेन 'तपसा' उक्तरूपेण चशब्दाज्ज्ञानदर्शनाभ्यां च, नन्वेवमनन्तरं तपस एव कर्मक्षपणहेतुत्वमुक्तम् इह तु ज्ञानादीनामपीति कथं न विरोध?, उच्यते, तपसोऽप्येतत्पूर्वकस्यैव क्षपणहेतुत्वमिति ज्ञापनार्थमित्थमभिधानम् , अत एव मोक्षमार्गत्वमपि चतुर्णामप्युपपन्नं भवति, ततश्च 'सबदुक्खप्पहीणह'त्ति प्राकृतत्वात्प्रकर्षेण हीनानि-हानि गतानि प्रक्षीणानि वा सर्वदुःखानि यस्मिन् यद्वा सर्वदुःखानां प्रहीणं प्रक्षीणं वा यस्मिंस्तत्तथा तच सिद्धिक्षेत्रमेव तदर्थयन्त इवार्धयन्ते सर्वार्थच्छोपरमेऽपि तद्भामितया ये से तथाविधाः 'प्रक्रामन्ति' भृशं गच्छन्ति अथवा प्रहीणानि वा सर्वदुःखान्याश्च-प्रयोजनानि येषां ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः, 'महेसिणोति महर्षयो महैषिणो या प्राग्वन्महामुनय इति सूत्रार्थः। इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् ,उक्तोऽनुगमः,सम्प्रति नयाः,तेऽपि प्राग्वदेव ।। इत्युत्तराध्ययनटीकायां शिष्यहितायां श्रीशान्त्याचार्यकृतायां मुक्तिमार्गगतिनामकमष्टाविंशमध्ययनं समाप्तमिति २० ॥५६९॥ श्रीशान्त्याचार्यकृतायामुत्तराध्ययनटी०शिष्य मुक्तिमार्गगतिनामकमष्टाविंशमध्ययनं समाप्तम् ॥ - दीप अनुक्रम [११११] 5 -20-4 मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अत्र अध्ययनं- २८ परिसमाप्तं ~1136~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy