SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-], नियुक्ति: [१] (४३) प्रत सूत्रांक [-] दावलिका आवलिकातो मुहूर्त मित्यादि, सञ्चयोत्तरं यत्सञ्चयस्योपरि, यथा धान्यराशेः काष्ठं, प्रधानोत्तरमपि त्रिविध सचित्ताचित्तमिश्रभेदात् , सचित्तप्रधानोत्तरमपि विधेय, तद्यथा-द्विपदं चतुष्पदमपदं च, तत्र द्विपदमनुत्तरपुण्यदो प्रकृतितीर्थकरनामायनुभवनतः तीर्थकरः, चतुष्पदमनन्यसाधारणशौर्यधैर्यादियोगतः सिंहः, अपदं रम्यत्वसुरसेव्य त्वादिभिर्जात्यजाम्बूनदादिमयी जम्बूद्वीपमध्यस्थिता सुदर्शनाजम्बूः, अचित्तमचिन्त्यमाहात्म्यश्चिन्तामणिः, मित्रं तीर्थकर एव गृहस्थावस्थायां सर्वालकारालकृतः, ज्ञानोत्तरं केवलज्ञानं, विलीनसकलावरणत्वेन समस्तवस्तुस्वभावाभासितया च, यद्वा श्रुतज्ञानं, तस्य स्खपरप्रकाशकत्वेन केवलादपि महर्द्धिकत्वात्, उक्तं च"सयणार्ण महिहीयं, केवलं तयणतरं । अप्पणो य परेसिं च, जम्हा तं परिभावणं ॥१॥" ति, क्रमोत्तरं क्रम-16 माश्रित्य यद्भवति, तचतुर्विधं-द्रव्यतः क्षेत्रतः कालतो भावतच, तत्र द्रव्यतः परमाणोद्धिप्रदेशिकः ततोऽपि त्रिप्रदेशिकः एवं यावदन्त्योऽनन्तप्रदेशिकः स्कन्धः, क्षेत्रत एकप्रदेशावगाढात् द्विप्रदेशावगाढः ततोऽपि त्रिप्रदेCशावगाढः एवं यावदवसानवत्वेसङ्ख्येयप्रदेशावगाढः, कालत एकसमयस्थितेर्बिसमयस्थितिः ततोऽपि त्रिसमयस्थितिः एवं यावदसयेयसमयस्थितिः, भावत एकगुणकृष्णात् द्विगुणकृष्णः ततोऽपि त्रिगुणकृष्णः एवं यावदनन्तगुणकृष्णः, यतो वा-बायोपशमिकादिभावादनन्तरं यः क्षायिकादिर्भवति, 'गणणओत्ति गणनात उत्तरमेककाद् १ भुतहानं महद्धिक केवलं तदनन्तरम् । आत्मनश्च परेषां च यस्मात्तत्परिभावनम् ॥ १॥ K5%-5645645 दीप अनुक्रम [-] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 10~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy