________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-]
मूलं -1,
नियुक्ति: [१]
(४३)
अध्ययनम्
प्रत
सूत्रांक [-]
उत्तराध्य. नाम ठवणा दविए खित्त दिसा तावखित्त पन्नवए। पइकालसंचयपहाणनाणकमगणणओ भावे ॥१॥ बृहद्भुत्तिः18 व्याख्या-इह च सुपो यत्रादर्शनं तत्र सूत्रत्वेन छान्दसत्वात् लुक, तथोत्तरनिक्षेपप्रस्तावात् सूचकत्वात्सू
त्रस्य 'कमउत्तरेण पगय' मित्युत्तरश्रवणाच 'नाम' ति नामोत्तरं 'ठवणं' ति स्थापनोत्तरमित्याद्यभिलापः कार्यः । तत्र नामोत्तरमिति नामैच यस्य था जीवादेरुत्तरमिति नाम क्रियते, स्थापनोत्तरमक्षादि, उत्तरमिति वर्णविन्यासो।
वा, द्रव्योत्तरमागमतो ज्ञाताऽनुपयुक्तो नोआगमतो ज्ञशरीरभव्यशरीरे तयतिरिक्तं च, तत्र तयतिरिक्तं त्रिधा-सचिदत्ताचित्तमित्रभेदेन, तत्र सचित्तं पितुः पुत्रः, अचित्तं क्षीरात् दधि, मिश्रं जननीशरीरतो रोमादिमदपत्यम् , इह च
द्रव्यपर्यायोभयात्मकत्वेऽपि वस्तुनो द्रव्यप्राधान्यविवक्षया पित्रादेवंभवनतश्च पुत्रादीनां द्रव्योत्तरत्वं भावनीयं,
क्षेत्रोत्तरं मेर्वाद्यपेक्षया यदुत्तरं, यथोत्तराः कुरवः, यद्वा पूर्व शालिक्षेत्रं तदेव पश्चादिक्षुक्षेत्रं, दिगुत्तरमुत्तरा दिग, दि दक्षिणदिगपेक्षत्वादस्य, तापक्षेत्रोत्तरं यत्तापदिगपेक्षयोत्तरमित्युच्यते, यथा-सर्वेपामुत्तरो मन्दराद्रिः, प्रज्ञापकोत्तरं| यत् प्रज्ञापकस्य वाम, प्रत्युत्तरमेकदिगवस्थितयोर्देवदत्तयज्ञदत्तयोर्देवदत्तात् परो यज्ञदत्त उत्तरः, कालोत्तरः समया-13
१कयपवयणप्पणामो बुच्छ धम्माणुओगसंगहि । उत्तरज्झवणाणुओगं गुरुवएसाणुसारेण ॥१।। इत्येषा गाथाऽऽदौ नियुक्तिपुस्तके दृश्यते, न च व्याख्यातेत्युपेक्षिता, अनुबन्धादिदर्शितयोपयोगिवे (कृतप्रवचनप्रणामो वक्ष्ये धर्मानुयोगसंगृहीतम्। उत्तराध्ययनानुयोग गुरूपदेशानुसारेण) - इति संस्करणं नेयम्।
दीप अनुक्रम
[-]
IN३॥
JABERatinintamational
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~9~