SearchBrowseAboutContactDonate
Page Preview
Page 1099
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||2|| दीप अनुक्रम [१०६०] उत्तराध्य. बृहद्वृत्तिः ॥५५०॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ (मूलं + निर्युक्तिः + वृत्ति:) अध्ययनं [२७], मूलं [--] / गाथा ||२|| निर्युक्ति: [४९५...] च पामरकादेः 'कान्तारम्' अरण्यम् 'अतिवर्त्तते' सुखातिवर्त्तितया खयमेवातिक्रमतीति ष्टान्तः, उपनयमाह'योगे' संयमव्यापारे 'वहतः' तथैव प्रवर्त्तमानस्य इहापि प्राग्वत्प्रवर्त्तकस्य चाचार्यादेः 'संसारः' भवः अतिवर्त्तते' प्राग्वत् खयमेवातिक्रामति, इह च योगवहनमशठतेति सैव प्रागध्ययनार्थत्वेनोपवर्णिता फलोपदर्शनद्वारेणानेनोतेति भावनीयमिति सूत्रार्थः ॥ तदेवं कथममी अशठतांमासेव्य पुनर्ज्ञानादिसमाधिमन्तः शिष्याः स्युरिति तस्या गुणमभिधाय तद्गुणज्ञानमिव तद्विपक्षदोषावधारणमपि तदासेवनाङ्गमिति तद्विपक्षभूतशठतादोषा अपि वाच्याः, तेच कुशिष्यखरूपाभिधानत एवाभिधातुं शक्यन्ते इति निर्वेदकत्वं स्वयं दोषदुष्टत्वं च तत्स्वरूपमवगमयितुं दृष्टान्तोपवर्णनायाह लंके जो उ जोड़, विमाणे किलिस्सई । असमाहिं च वेएइ, तुत्तओ य से भज्जई ॥ ३ ॥ एवं सह पुच्छंमि, एवं विवइऽभिक्खणं । एगो भंजइ समिल, एगो उप्पहपट्टिओ ॥ ४ ॥ एगो पडइ पासेणं, निवेसह निविज्जई। उक्कुदइ उन्फिडई, सढे बालगवी वए ॥ ५ ॥ माई मुद्धेण पडई, कुद्धे गच्छइ पडिवहं । मयलक्लेण चिट्ठाई, वेगेण य पहावई ।। ६ ।। छिन्नाले छिंदई सिलि दुईते भंजई जुगं । सेविय सुस्सुयाइत्ता, उज्जु| हिता पलायई ॥ ७ ॥ यद्वा धर्मकथाऽनुयोगत्वादस्य प्रथमसूत्रे गर्गनामाऽऽचार्यः कथञ्चित्कुशिष्यैर्भग्नसमाधिरात्मनः समाधिं प्रति - uttaration For Fans Only खडकी याध्य. २७ ~ 1098~ ॥५५०॥ www.incibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy