SearchBrowseAboutContactDonate
Page Preview
Page 1092
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-1 / गाथा ||३८-५१|| नियुक्ति : [४८६...] (४३) प्रत AESAXY सूत्रांक ||३८-५१|| चिंतेइ तत्थ इमं ॥१॥ तइए निसाइयारं"ति रात्रिकोऽतिचारश्च यथा यद्विषयश्च चिन्तनीयस्तथाऽऽह-रात्री भवं रात्रिकं 'चः पूरणे अतीचारं चिन्तयेत् 'अणुपुषसो त्ति आनुपूर्व्या-क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दावीर्ये च, शेषकायोत्सर्गेषु चतुर्विशतिस्तवः प्रतीतश्चिन्त्यतया साधारणश्चेति नोक्तः । ततश्च पारितेत्यादिसूत्रद्वयं व्याख्यातमेव, कायोत्सर्गस्थितश्च किं कुर्यादित्याह-'कि मिति किंरूपं 'तपों' नमस्कारसहितादि प्रतिपद्येऽहम् , एवं तत्र विचिन्तयेत्-पर्द्धमानो हि भगवान् षण्मासं यावनिरशनो विद्दतवान्, तत्किमहमपि निरशनः शक्रोम्ये-|| तावत्कालं स्थातुमुत नेति ?, एवं पञ्चमासाद्यपि यावन्नमस्कारसहितं तावत्परिभावयेत्, उक्तं हि-"चिंते चरमे उ किं तवं काहं ? । छम्मासामेकदिणादिहाणि जा पोरिसि नमो वा ॥२॥" उत्तरार्द्धं स्पष्टम्, एतदुक्तार्थानुवादतः सामाचारीशेषमाह-'पारिए'त्यादि प्राग्वत् , नवरं 'तपः' यथाशक्ति चिन्तितमुपवासादि 'संप्रतिपद्य' अङ्गीकृत्य कुर्यात् सिद्धानां 'संस्तवं' स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयं, तथा चाह भाष्यकार:"वंदित्तु निवेयंती कालं तो चेइयाइ यदि अस्थि । तो वंदंती कालं जह य तुलेउं पडिक्कमणं ॥१॥" इति सार्द्धत्रयोदशसूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नाह १चिन्तयेत् चरमे तु किं तपः करिष्यामि । षण्मास्या एकदिनादिहानि यावत् पौरुषी नमस्कारसहितं वा ॥१॥२ वन्दित्वा निवेदयन्ति काले ततश्चैयानि यदि सन्ति । तदा चन्दन्ते कालं यथा च तोलयित्वा प्रतिक्रमणम् ॥१॥ % दीप अनुक्रम [१०४४-] -१०५७]] 4 मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1091~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy