________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-1 / गाथा ||२१-३७|| नियुक्ति: [४८६...]
(४३)
I
उत्तराध्य.
सामाचायध्ययनं.
प्रत
बृहदृत्तिः
सूत्रांक
॥५४॥
||२१-३७||
PROGRILX-29
मुखपत्रिका' प्रतीतामेव 'प्रतिलेख्य' प्रतिलेखयेत् 'गोच्छक' पात्रकोपरिव[पकरणं, ततश्च 'गोच्छगलइअंगुलिउति प्राकृतत्वादलिभिर्लातो-गृहीतो गोच्छको येन सोऽयमङ्गुलिलातगोच्छकः 'वस्त्राणि' पटलकरूपाणि 'प्रतिलेखयेत्' प्रस्तावात्प्रमार्जयेदित्यर्थः । इत्थं तथाऽवस्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यकुर्यात्तदाह-'ऊर्च' कायतो वस्त्रतश्च, तत्र कायत उत्कुटुकत्वेन स्थितत्वात् , वस्त्रतश्च तिर्यक्प्रसारितयत्रत्वात् , उक्तं हि-'उकुडुतो तिरियं पेहे जह विलित्तो' 'स्थिरं' दृढग्रहणेन 'अत्वरितम्' अद्भुतं सिमितं यथाभवत्येवं पूर्व प्रथम 'ता' इति तावद 'वस्त्रं' पटलकरूपं, जातायेकवचनं, पटलकप्रक्रमेऽपि सामान्यवाचकवस्त्रशब्दाभिधानं वर्षाकल्पादिप्रत्युपेक्षणायामप्ययमेव विधिरिति ख्यापनार्थम् , एक्शब्दो भिन्नक्रमस्ततः 'पडिलेहि'त्ति 'प्रत्युपेक्षेतैव' आरतः परतश्च निरीक्षेतैव न तु प्रस्फोटयेत् , अथवा विन्दुलोपाद् 'एवम्' अमुना ऊर्ध्वादिप्रकारेण प्रत्युपेक्षेत न त्वन्यथेति भावः, तत्र च यदि जन्तून् पश्यति ततो यतनयाऽन्यत्र सङ्गमयति, तददर्शने च 'तो' इति 'ततः' प्रत्युपेक्षणादनन्तरं द्वितीयमिदं कुर्यात् यदुत परिशुद्धं सत् प्रस्फोटयेत्-तत्प्रस्फोटनां कुर्यादित्यर्थः, तृतीयं च पुनरिदं कुर्यात्-यदुत प्रमृज्यात् , कोऽर्थः-प्रत्युपेक्ष्य || प्रस्फोय्य च हस्तगतान् प्राणिनः प्रमृज्यादित्यर्थः, कथं पुनः प्रस्फोटयेत्प्रमृज्याद्वेत्याह-'अनर्तितं' प्रस्फोटनं प्रमा। १ उत्कटुकस्तिर्यक् प्रेक्षेत यथा विलिप्तः
दीप अनुक्रम [१०२७-] -१०४३]]
॥५४०॥
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~1078~