________________
आगम
(४३)
प्रत
सूत्रांक
||१७
-१८||
दीप
अनुक्रम |[१०२३-]
-१०२४]
“उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः)
मूलं [ - ] / गाथा ||१७-१८ ||
अध्ययनं [२६],
ताहे संधारभूमिं पमज्वंति, ताहे संथारयं अच्छुरंति सउत्तरपट्ट्यं, तत्थ (य) लग्गा मुहपोत्तियाए उवरिमं कार्य पमजंतित्ति हिट्ठिलं रयहरणेणं, कप्पे य वामपासे ठवेंति, पुणो संधारयं चडेत्ता भणंति- जेट्ठजाईण पुरओ चिहंताणं- अणुजाणेज्जह, पुणो सामाईयं तिन्नि चारे कड्डिऊण सुयंति त्ति । सुतानां चायं विधिः - " अणुजाणह संथारं बाहुवहाणेण बामपासेणं । पायपसारणि कुकुडि अतरंतो पमज्जए भूमिं ॥ १ ॥ संकोए संडासं उत्ती य कायपडिहा दवादीउवओगं उस्सासनिरंभणालोयं ॥ २ ॥ इति सूत्रद्वयार्थः ॥ सम्प्रति रात्रिभागचतुष्टयपरिज्ञानोपायसुपदर्शयन् समस्तयतिकृत्यमाह -
Education into
जं ने जया रतिं नक्खन्तं तंमि नहचउम्भाए । संपत्ते विरमिज्जा सज्झाय पओसकालंमि ॥ १९ ॥ तम्मेव य नक्खत्ते गयणं च भागसावसेसंमि । वेरत्तिर्यपि कालं पडिलेहिता मुणी कुज्जा ॥ २० ॥ यत् 'नयति' प्रापयति परिसमाप्तिमिति गम्यते यदा रात्रिं नक्षत्रं तस्मिन्नभश्चतुर्भागे संप्राप्ते 'विरमेत्' निवर्त्तेत 'सज्झाय'त्ति स्वाध्यायात्, 'प्रदोषकाले' रजनीमुखसमये प्रारब्धादिति शेषः, तस्मिन्नेव नक्षत्रे प्रक्रमात्प्राप्ते, केत्याह- 'गगण'त्ति गगने, कीदृशि १-चतुर्भागेन गम्येन सावशेषं सोद्धरितं चतुर्भागसावशेषं तस्मिन् 'वैरात्रिकं'
निर्युक्तिः [४८६...]
१ अनुजानीत संस्तारकं बाहूपधानेन वामपार्श्वेण । पादप्रसारणं कुर्कुटी (वत्) अशक्नुवन् प्रमार्जयेत् भूमिम् ॥ १ ॥ संकोचे संदेशकान (प्रमार्जयेत् ) उद्वर्त्तने च कायप्रतिलेखना। द्रव्याद्युपयोगं ( जागरणे कुर्यात् ) उच्छ्वासनिरोधमालोकं ॥ २ ॥
For Parts Only
~1075~
www.jancibrary.org
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः