________________
आगम
“उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [-] / गाथा ||१६|| नियुक्ति: [४८६...]
(४३)
प्रत सूत्रांक ||१६||
तृतीये प्रक्रमात्रिके मार्गशीर्षपौषमाघात्मनि दशभिः प्रतिलेखनाकालः, तथाऽष्टभिश्चतुर्थे प्राग्वत्रिके फाल्गुनचैत्रवैशाखस्वरूपे प्रतिलेखनाकालः, स्थापना चेयम्
ज्येष्ठे पदे २-४। भाजपदे पदे २-४ मार्गशीर्षे पदानि ३-८ फागुने पदानि ३-४ अल. २-० अकुल.43-8. भल०१022-६ अङ्गुल०८-४ आषादे पदे २ अश्विने पदानि ३ पौषे पदानि ४ ।
चैत्रे पदानि ३ अबुल.८३-८
अगुल०१०-४-10 अङ्गुका ८-३-८ श्रावण पदे २-४ कार्तिके पदानि ३-४ माघे पदानि ३-४ वैशाखे पदे २-८
अकुल ६२-१० अङ्गल -४ अगुल १०-41 अङ्गुल०८३-४ इति सूत्रार्थः । इत्थं दिनकृत्यमभिघाय रात्रौ यद्विधेयं तदाह
रतिपि चउरो भाए, भिक्खू कुज्जा वियक्खणो। तओ उत्तरगुणे कुज्जा राईभो(भा)गेसु चउसुवि॥१७॥ पढम पोरिसि सज्झायं वीर्य झाणं झियाई । तझ्याए निद्दमुक्खं तु चउत्थी भुजोचि सज्झायं ॥१८॥ सूत्रद्वयं स्पष्टमेव, नवरं रात्रिमपि न केवलं दिनमित्यपिशब्दार्थः । द्वितीयां पौरुषी 'ध्यायति ध्यानं' सूक्ष्मसूत्रालक्षणं क्षितिवलयद्वीपसागरभवनादि वा 'झियाए त्ति 'ध्यायेत्' चिन्तयेत् , तृतीयायां निद्राया मोक्षः-पूर्वनि
दीप अनुक्रम [१०२२]
JABERatin intimational
wwwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1074~