________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं २५],
मूलं [-1 / गाथा ||३४-३७|| नियुक्ति: [४७०...]
(४३)
प्रत
सूत्रांक ||३४
-३७
विदु'त्ति विद्वांसः, यद्वा हे 'विदः' यथाऽवस्थितवस्तुवेदिनो!, ज्योतिषाविदो यूयं, यूयं 'धर्मा' सदाचाराणां पारगाः, भवतामेव तत्त्ववेत्तृत्वेन सर्वशास्त्रवारिधिपारदर्शित्वान्निहितसदाचारत्वाचेत्यभिप्रायः, तथा यूयं समर्था उद्धर्तु परमात्मानमेव च, युष्माकमेव तात्त्विकगुणसमन्वितत्वात् , 'तत् तस्माद् 'अनुग्रहं भिक्षाग्रहणेनोपकारं 'कुरुत' विधत्तास्माकं 'भिक्षो! तपखिन् ! णमिति बाक्यालङ्कारे 'भिक्षुत्तम' यतिप्रधान !, यदिवा भिषणामुत्त|मेति सम्बन्धः 'भिक्षुति भिक्षो! इति सूत्रचतुष्टयार्थः ।। एवं ब्राह्मणेनोक्ते मुनिराह॥ न कजं मज्झ भिक्खेणं, खिप्पं निक्खमसू दिया। मां भमिहिसि भयावत्ते, घोरे संसारसागरे ॥ ३८ ॥ उवलेवो होह भोगेसु, अभोगी नोवलिप्पई । भोगी भमइ संसारे, अभोगी विष्पमुच्चई ॥ ३९ ॥ उल्लो सुक्को य दो छुढा, गोलया मट्टियामया । दो वि आवडिया कुड्डे, जो उल्लो सोऽथ लग्गई ॥४०॥ एवं लग्गति दुम्मेहा, जे नरा कामलालसा । विरत्ता उ न लग्गति, जहा से सुकगोलए ॥४१॥
'ने'स्यादि सूत्रचतुष्टयम् , 'न कार्य' न प्रयोजनं मम 'भिक्खेणं'ति भिक्षया समुदानेन, किन्तु 'क्षिप्रं' शीघ्रं 'निष्काम' प्रव्रज 'द्विज !' ब्राह्मण!, भवन्निष्क्रमणेनैव मम कार्यमिति भावः, किमेवमुपदिश्यते इत्याह-'मा भ्रमी' मा पर्यटी, आषत्वाच सूत्रे लुटः प्रयोगः, यदिवा मा भ्रमीष्यसीत्यपि न दुष्ट, यतो माडि लुङक्तोऽयं तु मा, भयानिइहलोकभयादीनि आवर्ता इव आवर्ता यस्मिन्नसौ भयावतस्तत्र 'घोरे' रौद्रे, पठ्यते च-भवावचे दीहे'त्ति, अत्र च
दीप
अनुक्रम [९९६-९९९]
wwjanatarary.om
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1058~