SearchBrowseAboutContactDonate
Page Preview
Page 1041
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-]/ गाथा ||२७...|| नियुक्ति: [४६०-४६२] (४३) प्रत सूत्रांक ||२७|| शब्दात्तथाविधनृपत्यादिपरिग्रहः, तैर्हि प्राणिहिंसोपलक्षित एवायं क्रियते, ततः स भावयज्ञफलाप्रसाधकत्वाद् द्रव्ययज्ञ उच्यते, भावयज्ञमाह-'तपःसंयमेषु' प्रसिद्धेष्वेव 'यतना' तदनुष्ठानादरकरणरूपा भाये यज्ञः 'मुणितव्यः' प्रतिज्ञातव्यः, अहोर्थे चायं कृत्यः, ततः खर्गादियज्ञफलप्रसाधकतयैष एव यज्ञः प्रतिज्ञातुमुचितो, न त्वन्यः, तस्य प्रत्युतानर्थहेतुत्वात् , जयघोषादनगाराद्विजयघोषस्य 'यज्ञकृत्ये यज्ञक्रियायामागतात् जातमिति शेषः, ततश्च यज्ञस्यैव प्राधान्यविवक्षया 'ततः' इति यज्ञात् समुत्थितमिदमध्ययनं यज्ञीयमिति, तस्मादुच्यत इति शेष इति गाथात्रयार्थः ॥ एवं तावन्निक्षेप उक्तः, सम्प्रत्यनुगमावसरः, तत्रोपोद्घातनिर्युक्त्यनुगमान्तर्गतं किश्चिदभिधित्सुराह- | |वाणारसिनयरीए दो विप्पा आसि कासवसगुत्ता । धणकणगविउलकोसा छक्कम्मरया चडवेया ४६३ दोवि अ जमला भाउअ संपीआ अन्नमन्नमणुरत्ता। जयघोसविजयघोसा आगमकुसला सदाररया ४६४|| अह अन्नया कयाई जयघोसो हाइडं गओ गंगं । अह पिच्छइ मंडूकं सप्पेण तहिं गसिजंतं ॥४६५॥ सप्पोऽवि अ कुललेणं उक्खित्तो पाडिओ य भूमीए। सोऽवि अकुललो सप्पं अकमिउं अच्छए तत्थ॥४६॥ सप्पोऽवि कुललवसगओ मडकं खाइ चिंचिआइय। सोऽवि अकुललो खायइ सप्पं चंडेहिं गासेहिं४६७) दीप अनुक्रम [९६२] ainatorary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1040~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy