SearchBrowseAboutContactDonate
Page Preview
Page 1040
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२५], मूलं [-] / गाथा ||२७...|| नियुक्ति: [४६०-४६२] (४३) 4 उत्तराध्य. अथ यज्ञीयाख्यं पञ्चविंशतितममध्ययनम् । यज्ञीया ध्यय.२५ बृहद्वृत्तिः ॥१२॥ प्रत सूत्रांक ||२७|| %%% दीप अनुक्रम [९६२] व्याख्यातं चतुर्विंशमध्ययनम् , अधुना पञ्चविंशमारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने प्रवचनमातिरोऽभिहिताः, इह तु ता ब्रसगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोषचरितवर्णनाद्वारेण ब्रह्मगुणा उच्यन्त इत्य नेनाभिसम्बन्धेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारचतुष्टयचर्चा प्राग्वद्यावन्नामनिष्पन्न निक्षेपे यज्ञीयमिति नामातो यज्ञनिक्षेपायाह नियुक्तिकृत्निक्लेवो जन्नंमि अचउक्कओ दुविहो य होइ दवंमि। आगमनोआगमओ नोआगमओ अ सो तिविहो जाणगसरीरभविए तबइरित्ते अमाहणाईसुं । तवसंजमेसु जयणा भावे जन्नो मुणेयवो॥ ४६१ ॥ जयघोसा अणगारा विजयघोसस्स जन्नकिच्चंमि । तत्तो समुट्टियमिणं अज्झयणं जन्नइजति ॥ ४६२॥ निक्षेपो यज्ञे चतुष्कको-नामादिः, द्विविधो भवति द्रव्ये---आगमनोआगमतः, तत्रागमतः प्राग्वत् , नोआगमतश्च 'स' इति यज्ञविविधः ज्ञशरीरभव्यशरीरे तद्वयतिरिक्तच, 'माहणाइसुन्ति माहनादीनां प्रक्रमाद् यज्ञ आदि-1 2529 ॥५२०॥ wwjanatarary.om मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: अथ अध्ययन-२५ "यज्ञीय" आरभ्यते ~ 1039~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy