SearchBrowseAboutContactDonate
Page Preview
Page 1037
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२४], मूलं [-/ गाथा ||२०-२१|| नियुक्ति: [४५९...] (४३) प्रत सूत्रांक ||२० -२१|| अनयोः समाहारतस्मिन् , आरम्भ:-अत्यन्तक्लेशतः परप्राणापहारक्षममशुभध्यानमेव तस्मिन् 'चः' समुञ्चये 'तथैय'। तेनैवागमप्रतीतेन तत्र मनसोऽसन्निवेशात्मकेन प्रकारेण 'चा' पूरणे 'मनः' चित्तं 'प्रवर्त्तमानं' व्याप्रियमाणं 'तुः' विशेषणे 'निवर्तयेत्' नियमयेत् 'जय'ति यतमानः 'यतिः' तपखी। विशेषश्चायमिह-शुभसङ्कल्पेषु मनः प्रवर्तयेत् , प्रवीचाराप्रवीचाररूपत्वाद्सेरिति सूत्रद्वयार्थः ॥ वागगुप्तिमाह सचा तहेव मोसा य, सञ्चामोसा तहेव य । चउत्थी असचमोसा य, वयगुत्ती चउब्विहा ॥२२॥ संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, नियत्तिज जयं जई ॥२३॥ सूत्रद्वयमनन्तरं व्याख्यातमेव, नवरं मनोगुप्तिस्थाने वागगुप्तिरुचारयितव्या, तथा सत्या वाक् जीवं जीवमिति प्ररूपयतः असत्या जीवमजीवमिति संत्यामृषा क्वचिद्विवक्षितसमये मनुष्यशतमुत्पन्नमुपरतं चेति असत्यामृषा तु विधेहि खाध्यायं नैतत्सदृशमन्यत्तपोऽस्तीत्यादि, तथा वाचिकः संरम्भ:-परव्यापादनक्षमक्षुद्रविद्यादिपरावर्तनास-1 कल्पसूचको ध्यनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन्, समारम्भः-परपरितापकरमन्त्रादिपरावर्त्तनम् 'आरम्भः' तथाविधसंक्लेशतः प्राणिनां प्राणव्यपरोपणक्षममत्रादिजपनमिति सूत्रद्वयार्थः । इदानी कायगुप्तिमभिधातुमाह ठाणे निसीयणे चेव, तहेव य तुपदणे । उल्लंघण पल्लंघण, इंदियाण य जुजणे ॥ २४ ॥ संरंभसमारंभे, आरंभे य तहेव च । कार्य पवत्तमाणं तु, नियत्ति जयं जई ॥ २५ ॥ दीप अनुक्रम [९५६-९५७] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 1036~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy