SearchBrowseAboutContactDonate
Page Preview
Page 1009
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥३५ -३८|| दीप अनुक्रम [८८१ -८८४] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः + वृत्तिः) मूलं [ - ] / गाथा || ३५-३८|| अध्ययनं [२३], निर्युक्ति: [ ४५४...] क्रोधादयः 'इन्द्रियाणि' स्पर्शनादीनि चशब्दान्नोक पायादयः कषायाद्युत्तरोत्तरभेदाथ, अजिताः शत्रव इति वचनविपरिणामेन योज्यते । इह च कपायाणां प्रथमत उपादानमिन्द्रियाणामपि कषायवशत एवानर्थहेतुत्वख्यापनार्थ, सम्प्रत्युपसंहरण्याजेन तज्जये फलमाह-'तान्' उक्तरूपान् शत्रून् 'जित्ला' अभिभूय 'यथान्यायं यथोक्तनीत्यनतिक्रमेण ततो विहरामि - तन्मध्येऽपि तिष्ठन्नप्रतिबद्धविहारितयेति गम्यते, तेषामेव प्रतिबन्धहेतुत्वेन तद्विवअन्धकाभावादिति भावः, 'अह' मित्यात्मनिर्देशः 'मुने' इति केश्यामन्त्रणमिति सूत्रचतुष्टयार्थः ॥ एवं गौतमेनाभिहिते साहु गोयम ! पन्ना ते, छिन्नो मे संसओ इमो । अन्नोऽवि संसओ मज्झं, तं मे कहसु गोयमा ! ॥ ३९ ॥ प्राग्वत् ॥ सम्प्रति 'पासावगत्तणं' ति चतुर्थद्वारमधिकृत्याह संत बहवे लोए, पासबा सरीरिणो । मुक्कपासो लहुब्भूओ, कहं तं विहरसी मुणी | १ ॥४०॥ ते पासे सव्वसो छिन्ता, निरंतृण उवायओ । मुक्कपासो लहुम्भूओ, विहरामि अहं मुणी ! ॥ ४१ ॥ पासा अ इद्द के वृत्ता?, केसी गोयममन्यवी । केसि एवं बुवंतं तु, गोवमो इणमध्वी ॥ ४२ ॥ रागदोसादओ तिब्बा, नेह पासा भयंकरा । ते छिंदि जहानायं, विहरामि जहक ॥ ४३ ॥ सूत्र चतुष्टयं स्पष्टमेव नवरं पाशैर्वद्धा-नियत्रिताः पाशबद्धाः शरीरिणः' प्राणिनः, 'मुक्तपाशः' त्यक्तपाशोऽत एव लघुभूतो वायुः, ततो लघुभूत इव लघुभूतः सर्वत्र प्रतिवद्धत्वात् । गौतम आह— 'ते' इति तानू - लोकबन्धकान् For PP Use On janeiro d मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः ~1008~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy