________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२३], मूलं [-] / गाथा ||३५-३८|| नियुक्ति: [४५४...]
(४३)
प्रत
सूत्रांक
||३५-३८||
उत्तराध्य. अविद्यमानमेक इति-भावप्रधानत्वानिर्देशकैकत्वं येषु तेऽने कास्तेषाम् अनेकानां-बहूनां सहस्राणां प्रक्रमा- केशिगौतवृहद्वृत्तिः दिच्छत्रुसम्बन्धिनां मध्ये त्वं तिष्ठसि' आस्से गौतम!, 'ते च' अनेकसहस्रसङ्ख्याः शत्रवः 'ते' इति सूत्रत्वाचामभि
मीयाध्य. लक्षीकृत्य गच्छन्ति-धावन्ति, अर्थाजेतुम् , इत्थं चैतत् केवलानुत्पत्तिदर्शनात् , दृश्यते च तजयफलमपि तव प्रश॥५०॥ मादि, तत् 'क' केन प्रकारेण 'ते' इत्युक्तरूपाः शत्रवः 'निर्जिताः' अभिभूतास्त्वया ?, भूयस्त्वादभियोक्तृत्वाच
ततेपामिति भावः । इत्थं केशिनो के गौतम आह-'एकस्मिन् सकलभावशत्रुप्रधाने आत्मनि 'जिते' अभिभूते जिताः पञ्च, कथम् , एकः स एवान्ये च चत्वारः कषायाः, तथा 'पंच जिए'त्ति सूत्रत्वात्पञ्चसु जितेषु जिता दश, अत्रापि पश्चोक्ता एवापराणि च पञ्चेन्द्रियाणि, ततः 'दशधा' दशप्रकारानुक्तरूपान् 'तुः' पुनरर्थे शत्रून् जित्वा ! 'ण'ति प्राग्वत् 'सर्वशत्रून्' नोकपायादीस्तदुत्तरोत्तरभेदांश्चानेक सहस्र सङ्खधान् ‘जयामि' अभिभवाम्यहं, तदनेन । प्रथमतः प्रधानजयो-जयनप्रकार उक्तः, ततश्च 'सत्तू य इइत्ति 'चा' पूरणे इति भिन्नक्रमो जाती चैकवचनं, ततः शत्रुः क उक्त इति केशिगौतममब्रवीत्, ननु यद्यतौ शत्रूनपि न वेत्ति कथं तन्मध्यगतस्त्वं तिष्ठसीत्यादिकमनेन प्रागुक्तम् ?, उच्यते, अज्ञजनप्रतिबोधार्थ सर्वा अपि ज्ञपृच्छा एताः, उक्तं हि प्राग् 'ज्ञानत्रयान्वितोऽसाविति कथमस्यैवंविधवस्त्वपरिज्ञानसम्भव' इति, उत्तरार्ध प्राग्वत् । एक आत्मेति-जीवश्चित्तं वाऽतति-गच्छति तांस्तान् भावान् अर्थान्वेति व्युत्पत्तेः 'अजितः' अवशीकृतः अनेकानावाप्तिहेतुत्वाच्छयुरिव शत्रुस्तथोक्तहेतोरेव 'कषायाः'
दीप अनुक्रम [८८१-८८४]
५०४॥
AIMEducatan intimational
For
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~ 1007~