________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [१३], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
१ दमपुपिका उद
सूत्रांक/
उदाहरण
गाथांक
भेदी
दीप अनुक्रम
दशबैकान्तिकाप्रतिपत्तिर्जन्यते, तद्यथा-दुखाय निदानं, यथा ब्रह्मदत्तख । तथा कल्पितं खबुद्धिकल्पनाशिल्पनि- हारि-वृत्तिःशर्मितमुच्यते, तेन च कस्यचिद्दान्तिकार्थपत्तिपत्तिर्जन्यते, यथा-पिपलपत्रैरनित्यतायामिति, उक्तं च
18-"जहे तुन्भे तह अम्हे तुन्भेवि अ होहिहा जहा अम्हे । अप्पाहेइ पडतं पंडुअपत्तं किसलयाणं ॥१॥ ॥३४॥
णवि अस्थि णवि अ होही उल्लावो किसलपंडुपत्ताणं । उवमा खलु एस कया भविअजणवियोहणवाए ॥२" इत्यादि । आह-इदमुदाहरणं दृष्टान्त उच्यते, तस्य च साध्यानुगमादि लक्षणमिति, उक्तंच-"साध्येनानुगमो हेतोः, साध्याभावे च नास्तिता । ख्याप्यते यत्र दृष्टान्तः, स साधम्र्येतरो द्विधा ॥१॥" अस्य पुनस्तलक्षणाभावात् कथमुदाहरणत्वमिति?, अनोच्यते, तदपि कश्चित्साध्यानुगमादिना दार्शन्तिकार्थप्रतिपत्तिजनकत्वात्फलत उदाहरणम्, इहापि च साऽस्त्येवेतिकृत्वा किं नोदाहरणतेति ? । साध्यानुगमादि लक्षणमपि सामान्यविशेषोभयरूपानन्तधर्मात्मके वस्तुनि सति कथञ्चिदेवादिन एच युज्यते, नान्यस्य, एकान्तभेदाभेदयोस्तदभावादिति, तथाहि-सर्वथा प्रतिज्ञादृष्टान्तार्थभेवादिनोऽनुगमतः खलु घटादौ कृतकत्वादेरनित्यत्वादिप्रतिवन्धदर्शनमपि प्रकृतानुपयोग्येव, भिन्नवस्तुधर्मत्वात्, सामान्यस्य च परिकल्पितत्वादसत्त्वाद्, इस्थमपि च तहलेन साध्यार्थप्रतिबन्धकल्पनायां सत्यामतिप्रसङ्गादित्यत्र बहु वक्तव्यं तत्तु नोच्यते ग्रन्थ
१ यथा यूर्य तथा वयं यूयमपि भविष्यथ यथा वयम् । उपालभते पतत् पादरपत्र किशलवान् ॥ १॥ नैवास्ति नैव भविष्यति बालापः किशन्सयपाण्डरपप्रयोः । उपमा खल्वेषा कृता भलिकजनविबोधनार्याय ॥२॥
[१]
44546
॥३४॥
~71~