________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-], मूलं -] / गाथा ||१|| नियुक्ति: [११], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
4% 8560
प्रत
सूत्रांक/
गाथांक
||१||
चतुष्पकारः, खलुशब्दो व्यक्तिभेदादनेकविधश्चेति विशेषणार्थः, तुशब्दस्य पुनःशब्दार्थत्वात् तेन पुन\-| तुना साध्यार्थाविनाभावबलेन 'साध्यते निष्पाद्यते ज्ञाप्यते वा 'अर्थ' प्रतिज्ञार्थ इति गाधार्थः ॥ साम्प्रतं नानादेशजविनेयगणहितायोदाहरणैकार्धिकप्रतिपिपादयिषयाऽऽह
नायमुवाहरणंतिम दिहतोवम निदरिसणं तहव । एगटुं तं दुविहं चउब्विहं चेव नायव्वं ॥५२॥ व्याख्या-ज्ञायतेऽस्मिन् सति दान्तिकोऽर्थ इति ज्ञातम्, अधिकरणे निष्टाप्रत्ययः, तथोदाहियते प्राबल्येन गृह्यतेऽनेन दान्तिकोऽर्थ इति उदाहरणम् , दृष्टमर्थमन्तं नयतीति दृष्टान्तः, अतीन्द्रियप्रमाणादृष्टं संवेदननिष्ठां नयतीत्यर्थः, उपमीयतेऽनेन दान्तिकोऽर्थ इत्युपमानम् , तथा च 'निदर्शन' निश्चयेन दइयतेऽनेन दार्शन्तिक एवार्थ इति निदर्शनम् , 'एगटुंति इदमेकार्थम् एकार्थिकजातम्, इदं च तत्प्रागुपन्यस्तं द्विविधमुदाहरणं चतुर्विधं चैवाङ्गीकृत्य ज्ञातव्यं प्रत्येकमपि, सामान्यविशेषयोः कथञ्चिदेकत्वाद, अत एव सामान्यस्थापि प्राधान्यख्यापनार्थमेकवचनाभिधानम् एकार्थमिति, अब बहु वक्तव्यं तत्तु नोच्यते अन्धविस्तरभयादू, गमनिकामात्रमेवैतदिति गाथार्थः ॥ साम्प्रतं यदुक्तं तत्रोदाहरणं द्विविध मित्यादि, तद् द्वैविध्यादिनदशनायाह
चरिच कपि वा दुविहं तत्तो चउठिवहेककं । आहरणे तसे तहोसे चेखुवन्नासे ॥ ५३ ॥ व्याख्या-चरितं च कल्पितं चे(वे)ति द्विविधमुदाहरणम् , तत्र चरितमभिधीयते यवृत्तं, तेन कस्यचिद् दाटी
REASEASESSOCCAS
दीप
अनुक्रम
[१]
CRC4
~ 70~