________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [४८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
प्रत
दशवैका
सूत्रांक/
गाथांक
३२॥
दीप अनुक्रम
कादवसेयमिति । साम्प्रतं व्युत्सर्गः, स च द्विधा-द्रव्यतो भावतश्न, द्रव्यतश्चतुर्धा-गणशरीरोपध्याहारभेदात, भावतश्चित्रः, क्रोधादिपरित्यागरूपत्वात्तस्येति, उक्तं च-"देवे भावे अतहा दुहा विसग्गो चउ-ठापिका विहो दब्वे । गणदेहोवहिभत्ते भावे कोहादिचाओ त्ति ॥१॥ काले गणदेहाणं अतिरित्तासुद्धभत्तपा- पोडाधिक
णाणं । कोहाइयाण सययं कायब्धो होइ चाओ त्ति ॥२॥" खक्तो व्युत्सर्गः, 'अम्भितरओ तवो होई' त्ति, & इदं प्रायश्चित्तादि व्युत्सर्गान्तमनुष्ठानं लौकिकैरनमिलक्ष्यत्वात्तत्रान्तरीयैश्च भावतोऽनासेव्यमानत्वान्मोक्ष
प्रास्यन्तरङ्गत्वाचाभ्यन्तरं तपो भवतीति गाथार्थः ।। शेषपदानां प्रकटार्थत्वात् सूत्रपदस्पर्शिका नियुक्तिकृता नोक्ता, स्वधिया तु विभागे (न) स्थापनीयेति ॥ अत्राह-'धर्मो मङ्गलमुत्कृष्ट मित्यादी धर्मग्रहणे सति अहिंसासंयमतपोग्रहणमयुक्तं, तस्याहिंसासंयमतपोरूपत्वाव्यभिचारादिति, उच्यते, न, अहिंसादीनां धर्मकारणत्वाधर्मस्य च कार्यत्वात्कार्यकारणयोश्च कश्चिद्भेदात्, कथंचिभेदश्च तस्य द्रव्यपर्यायोभयरूपस्वात्, उक्तंच 3-"त्थि पुढवीविसिहो घडोत्ति ज तेण जुज्जइ अणण्णो । जं पुण घडत्ति पुब्वं नासी पुढवीइ तो अन्नो ॥१॥” इत्यादि, गम्यादिधर्मव्यवच्छेदेन तत्खरूपज्ञापनार्थं वाऽहिंसादिग्रहणमदुष्टमित्यलं विस्तरेण ॥ आह
द्रव्ये भावे च तथा द्विधा व्युत्सर्गः चतुर्विधो इव्ये । गणदेहोपधिभक्केषु भाने कोधावियाग इति ॥१॥ काले गणदेहयोः अतिरिकाचदमकजापानानाम् । कोषादिकानां सततं कर्तव्यो भवति स्वाग इति ॥२॥ २ नास्ति पृथ्वी विश्विये घट इति यत्तेन युज्यते अनन्यः । बापुनर्वट इति पूर्व गासी- ॥१२॥
पृथिव्यावतोऽन्यः ॥1॥
[१]
S
~67~