________________
आगम
(४२)
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [४८], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
-
-
प्रत
सूत्रांक/
गाथांक
दीप अनुक्रम
दशवैका | वैयावृत्त्यम्-तत्र व्यापृतभावो वैयावृत्त्यमिति, उक्तं च-"वेआवचं वावडभावो इह धम्मसाहणणिमित्तं ।दा दुमपुहारि-वृत्तिः अण्णादियाण विहिणा संपायणमेस भावत्थो ॥१॥ आयरिअ उचज्झाए थेर तवस्सी गिलाणसेहाणं । सा-1 पिका०
हम्मियकुलगणसंघसंगयं तमिह कायव्वं ॥२॥ तत्थ आयरिओ पंचविहो, तंजहा-पच्चावणायरिओ दिसा- तपोऽधि० ॥३१॥
दायरिओ सत्तस्स उद्देसणायरिओ सुसस्स समुद्देस्सणायरिओ वायणायरिओशि, जवज्झाओ पसिद्धो चेच,
थेरो नाम जो गच्छस्स संठिति करेइ, जाइसुअपरियायाइसु वा थेरो, तवस्सी नाम जो उग्गतवचरणरओ, गिलाणो नाम रोगाभिभूओ, सिक्खगो णाम जो अहुणा पब्वइओ, साहम्मिओ णाम एगो पवयणओ ण लिंगओ, एगो लिंगओ ण पवयणओ, एगो लिंगओ वि पवयणओ वि, एगो ण लिंगओ ण पवयणओ, कुलगणसंघा पसिद्धा चेव । इदानीं सज्झाओ, सो अ पंचविहो-वायणा पुच्छणा परिअहणा अणुप्पेहा धम्मकहा,
*जिनस्य धर्मो जिनधर्मः, विनयधम्मः । स च-"मूलाव संधप्पभव्यो दुमरस " इत्यावि, यतः "विणो सासणे मूलं विणको निम्नाणसाहगो । विणयाउ | विष्णमुझस्स को धम्मो को तो ॥१॥ विणयाउ नाणं नागाउ सण सणाउ चरणं तु । चरणहितो मुक्तो मुक्खे मुक्तं अणाबाई ।। २ इति प्र. विनयात्परं"
मापत्य व्यापूतभावः इह धर्मसाधननिमित्तम्, अभाविकानां विधिना सम्पादन मेष भावार्थः ॥१॥ आचावें उपाध्याये स्थपिरे तपखिनि ग्लाने शैक्षके। | साधर्मिक कुल गणे सह सातं तदिह कत्तेन्यम् ॥ २॥ तत्राचार्यः पञ्चविधः । तद्यथा-प्रजाजनाचार्यः विशाचार्यः सूत्रस्योद्देशनाचार्यः सूत्रसा समदेशनाचार्यःया.'
चनाचार्य इति, उपाध्यायः प्रसिद्ध एव, स्थपिरो नाम यो गच्छस्य संस्थितिं करोति, जाति (जन्म) श्रुतपर्यायैर्वा स्थविरः, तपसी नाम य उपतपक्षरणरतः | | ग्लानो नाम रोगामिभूतः, शैक्षको नाम योऽधुना प्रबजितः, साधर्मिको नाम एकः प्रवचनतो न लिङ्गतः, एको लिश्तो म प्रवचनतः, एको लिमतोऽपि प्रवचन-18 तोऽपि, एको न शितो न प्रवचनतः, हुलगणसहाः प्रसिद्धार्थव । इदानी खाध्यायः, सच पञ्चविधः-वाचना प्रच्छना परिवर्तनापेक्षा धर्मकथा ।
8 साधर्मिक
JanElcanonline
~65M