SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (४२) “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [-1, मूलं [-1 / गाथा ||१|| नियुक्ति: [४७], भाष्यं [-] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: प्रत सूत्रांक/ गाथांक ॥२९॥ दीप अनुक्रम वशवैका०सा पुनरियम्-"आरामुज्जाणादिसु थीपसुपंडगविवजिएसुजं ठाणं । फलगादीण य गहणं तह भणियं १ दुमपुहारि-वृत्तिः एसणिजाणं ॥१॥" गता विविक्तचर्या, उक्ता संलीनता । 'बजझो तवो होही' इति एतदनशनादि वायं तपो । पिका भवति, लौकिकैरप्यासेव्यमानं ज्ञायत इतिकृत्वा बाद्यमित्युच्यते विपरीतग्राहेण वा कुतीर्थिकैरपि क्रियत तपोऽधि० 18 इतिकृत्वा इति गाथार्थः॥ उक्तं बाह्यं तपः, इदानीमाभ्यन्तरमुच्यते । तच प्रायश्चित्तादिभेदमिति, आह च पौकिछत्तं विणओ वेआवश्चं तहेव सज्झाओ । साणं उस्सग्गोऽवि अ अम्भितरो तवो होइ ॥४८॥ आरामोद्यानादिषु श्रीपशुपण्डकविवर्जितेषु स्थानम् । फलकादीनां च महर्ण तथा भणितमेषणीयानाम् ॥१॥ (1) तव मालोचणा नाम अवस्सकरपिजेसु ५ भिक्खायरियाइएस जइपि भवराहो नत्थि तहाचि अणालोइए अविणओ भक्दत्ति काऊण अचस्स बालोएतव्यं, तो अइ किचि अणेसणाइभवराई सरेबा, सो वा आयरिओ किचि सारेला, तम्हा आखोएयवं, आलोयगंति वा पगासकरणति वा अक्षणति वा विसोहित्ति वा एमड़ा । इदाणि पदिकमणं, तं च मिच्छामिदुकडसहुतं भाभवड तंजहा-कोर साह मिक्लायरियाए गच्छन्तो कदापमत्तो इरियं न सोहेइ, न य संनि समए किचि पाणविराहणं करी. ताहे सो मिच्छादकडेच सज्जना एवं सेससमितीमुनि गुत्तीमु, जत्य असमितित्तर्ण कर णय महन्तो अवराहो भने पिच्छादुकडेणेच मुद्धी भवतित्ति । तदुभयं नाम जत्थ आलोवर्ण पडिकमर्ण एगिवियागं जीवाणं संघपरितावणाविषु कएमु आउतस्स भवन्ति । विवेगो नाम परिहावणं, तेच आहारोवाहिसेवासणाणसंभत्ताम उम्पमादीस य कारणेसु असुद्धाणं भवद । इदाणि काउत्सग्गे, सोय काउसम्मोत्ति वा विउत्सगोत्ति वा एगहा, सोय काउस्तम्भो इमेहिं किबह तंजदा-गावानईसंतारे गमणागमणमुभिणदसणावरसगादिसु कारणेसु बहुविदो भवद । इदाणि तबो, सो पंचराईवियाणि आदिकाऊण बहुवियप्पो भवइत्ति । तथा छेदो नाम अस्स कस्सनि साहुणो तहारूवं अवराई पाऊण परिवाओ छिजा, तंजहा- अहोरत्तं वा पक्वं वा मास वा संवच्छरं वा, एवमादिच्छेदो भवति । मूले नाम खो चेच से परियाओ मूलतो छिनइ । मगबहुप्पो नाम IC ॥२९॥ सम्बच्छेदपत्तो किंचि कार्य करेऊण तवं तत्तो पुणोनि विक्खा कजा। पारधी नाम वेत्तातो देसतो वा निच्छुमद । उदअणबदमूलपारंचियाणि देसं कालं संजनविराइर्ष पुरिसं पडुब विज्वतित्ति पच्छित्तं गतं. [१] ~61~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy