________________
आगम
(४२)
प्रत सूत्रांक / गाथांक
|||||
दीप
अनुक्रम [3]
Ja Education
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) अध्ययनं [१], उद्देशक [-] मूलं [-] / गाथा ||१॥ निर्युक्ति: [४७],
भाष्यं [-]
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - [४२] मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि - विरचिता वृत्तिः
नोदरता पुनः क्रोधादिपरित्याग इति, उक्तं च “कोहाईणमणुदिणं चाओ जिणवयणभावणाओ अ । भावेणोणोदरिआ पण्णत्ता वीअरागेहिं ॥ १ ॥" इत्यादि । उक्तोनोदरता, इदानीं वृत्तिसङ्क्षेप उच्यते-स च गोचराभिग्रहरूपः, ते चानेकप्रकाराः, तद्यथा-द्रव्यतः क्षेत्रतः कालतो भावतश्च तत्र द्रव्यतो निर्लेपादि प्राह्यमिति, उक्तं च "लेवेडमलेवडं वा अमुगं दव्वं च अज्ज चिच्छामि । अमुगेण व द्रव्वेणं अह दब्बाभिउगहो नाम ॥ १ ॥ अह उ गोअरभूमी एलुगविक्खंभमित्तग्रहणं च । सग्गामपरग्गामे एवइय घरा य खिसम्मि ॥ २ ॥ अ गंतुपञ्चागई अ गोमुत्तिआ पयंगविही। पेडा य अद्धपेडा अभितरवाहिसंयुक्का ॥ ३ ॥ काले अभिग्गहो पुण आदी मज्झे तहेव अवसाणे । अप्पत्ते सहकाले आदी विइ मज्झ तहअंते ॥ ४ ॥ दिर्तगपढिच्छयाणं भवेज सुमं पि मा हु अचियन्तं । इति अप्पत्तअतीते पवत्तणं मा य तो मझे ॥ ५ ॥ उक्खित्तमाइचरगा भावजुआ खलु अभिग्गहा होंति । गायन्तो अ रुअंतो जं देइ निसन्नमादी वा ॥ ६ ॥ पद अपकृद्वाऽमुकं द्रव्यं चाय महीष्यामि अमुकेण खमाने परमामे एतावन्ति गृहाणि व क्षेत्रे ॥ १ ॥
१ कोधादीनामनुदिनं त्यागः जिनवचनभावनातञ्च । भावेनोनोदरता प्रप्तः वीतरागैः ॥ १ ॥ २ वा द्रव्येणासो द्रव्याभिप्रहो नाम ॥ १ ॥ ३ अष्ट तु गोवरभूमयः एक (देहली) विष्कम्भमात्रप्रदर्श च ४ ऋज्वी गत्वाप्रत्यागति गोमूत्रिका पतङ्गवीथी। पेटा चापेढा अभ्यन्तरबाह्यशम्बूके ॥ ३ ॥ ५ कालेऽभिप्रहः पुनरादी मध्ये तथैवावसाने । अप्राप्ते स्मृतिकाले आदिः द्वितीये मध्यः तृतीयेऽन्तः ॥४॥ ६ दायकप्रतीच्छकवोर्भूत् सूक्ष्माऽपि नैवाप्रीतिः इत्यप्राप्ताशीतयोः प्रवर्तनं व मा च (भूद) ततो मध्ये ॥ ५ ॥ ७ उत्क्षिप्तचरकत्वाचा भावयुताः खल अभिप्रा भवन्ति । गायन् रुदैव यद्ददाति निषण्णादिव ॥ १ ॥
For Pane&Personal Use Oily
~ 58~
brary dig