SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक II--II दीप अनुक्रम [ दशवका० हारि-वृत्तिः ॥ २८६ ॥ Edocation in 643649 “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं / चूलिका [-] मूलं [-] / गाथा || || निर्युक्ति: [३७१], भाष्यं [ ६३...] द्रव्यास्तिकादीनां 'बहुविधवक्तव्यतां' सामान्यमेव विशेषा एव उभयमेव वाऽनपेक्षमित्यादिरूपाम् अथवा नामादीनां नयानां कः कं साधुमिच्छतीत्यादिरूपां 'निशम्य' श्रुत्वा तत् 'सर्वनयविशुद्धं' सर्वनयसंमतं वचनं यञ्चरणगुणस्थितः साधुः यस्मात्सर्वनया एव भावविषयं निक्षेपमिच्छन्तीति गाथार्थः ॥ नमो वर्द्धमानाय भगवते, व्याख्यातं चूडाध्ययनं तद्व्याख्यानाच्च समाप्ता दशवैकालिकटीका । समाप्तं दशवैकालिकं चूलिकासहितं निर्युक्तिटीकासहितं च ॥ ॥ इत्याचार्य श्रीहरिभद्रसूरिविरचिता दशवैकालिकटीका समासा ॥ महत्तराया याकिन्या, धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण, टीकेयं शिष्यबोधिनी ॥ १ ॥ दशकालिके टीकां विधाय यत्पुण्यमर्जितं तेन । मात्सर्यदुःखविरहागुणानुरागी भवतु लोकः ॥ २ ॥ ARRRRRR इति श्रीमद्धरिभद्राचार्यविरचिता सचूलिकदशचैकालिक व्याख्या समाप्ता ॥ 352525-25 12655. इति श्रेष्ठ देवचन्द्र लालभाई जैनपुस्तकोद्धारे ग्रन्थाङ्कः ४७. मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ ४२ ], मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः मुनिश्री दीपरत्नसागरेण पुनः संपादित: (आगमसूत्र ४२ ) “दशवैकालिक” परिसमाप्तं ~ 575~ नयाधिकारः | ॥ २८६ ॥
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy