________________
आगम
“दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१०], उद्देशक [-, मूलं [४...] / गाथा ||१-५|| नियुक्ति: [३५८...], भाष्यं [६२...]
(४२)
*%
%%%
प्रत सूत्रांक
सथावराण होइ, पुढवीतणकट्टनिस्सिआणं । तम्हा उद्देसिअं न भुंजे, नोऽवि पए न पयावए जे स भिक्खू ॥४॥रोइअ नायपुत्तवयणे, अत्तसमे मन्निज छप्पि काए।
पंच य फासे महव्वयाई, पंचासवसंवरे जे स भिक्खू ॥५॥ 'निष्क्रम्य द्रव्यभावगृहात् प्रवज्यां गृहीत्वेत्यर्थः 'आज्ञया तीर्थकरगणधरोपदेशेन योग्यतायां सत्यां, निष्क्रम्य किमित्याह-'बुद्धचचने' अवगततत्त्वतीर्थकरगणधरवचने 'नित्यं सर्वकालं 'चित्तसमाहितः चित्तेनातिप्रसन्नो भवेत्, प्रवचन एवाभियुक्त इति गर्भः, व्यतिरेकतः समाधानोपायमाह-स्त्रीणां' सर्वासत्कार्यनिबन्धनभूतानां वशं तदायत्ततारूपं न चापि गच्छेत्, तद्वशगो हि नियमतो वान्तं
प्रत्यापियति, 'अतो' बुद्धवचनचित्तसमाधानतः सर्वथा स्त्रीवशत्यागादू, अनेनैवोपायेनान्योपापासंभवात्, भावान्त' परित्यक्तं सद्विषयजम्यालं 'न प्रत्यापिवति' न मनागप्याभोगतोऽनाभोगतश्च तत्सेवते यः स भिक्षुः
-भावभिक्षुरिति सूत्रार्थः॥१॥ तथा-'पृथिवीं सचेतनादिरूपां न खनति स्वयं न खानयति परैः, 'एकनहणे तज्जातीयग्रहण'मिति खनन्तमप्यन्यं न समनुजानाति, एवं सर्वत्र वेदितव्यं । 'शीतोदक' सचित्तं पानीयं न पियति खयं न पाययति परानिति, अग्निः षड्जीवघातकः, किंवदित्याह-शस्त्रं खङ्गादि यथा सुनिशितम्' उजवालितं तद्वत्,तं न ज्वालयति खयं न ज्वालयति परैः, य इत्थंभूतः स भिक्षुः । आह
दीप
अनुक्रम [४८५-४८९]
दश०४५
Edream
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति:
~532~