SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ आगम (४२) प्रत सूत्रांक ||१२ १६|| दीप अनुक्रम [४४३ -४४७] “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः) अध्ययनं [९], उद्देशक [२] मूलं [१५...] / गाथा || १२-१६ || निर्युक्तिः [ ३२७...], भाष्यं [ ६२...] La Edocanon in सूत्रार्थः ॥ १४ ॥ तेऽपीत्वरं शिल्पादि शिक्षमाणास्तं गुरुं बन्धादिकारकमपि पूजयन्ति सामान्यतो मधुरवचनाभिनन्दनेन तस्य शिल्पस्येत्वरस्य कारणात्, तन्निमित्तत्वादिति भावः, तथा 'सत्कारयन्ति' वस्त्रादिना 'नमस्यन्ति' अञ्जलिप्रग्रहादिना । तुष्टा इत्यमुत इदमवाप्यत इति हृष्टा 'निर्देशवर्त्तिन' आज्ञाकारिण इति सूत्रार्थः ॥ १५ ॥ यदि तावदेतेऽपि तं गुरुं पूजयन्ति अतः - 'किं' सूत्रं किं पुनर्यः साधुः 'श्रुतग्राही' परमपुरुपप्रणीतागमग्रहणाभिलाषी 'अनन्तहितकामुकः' मोक्षं यः कामयत इत्यभिप्रायः तेन तु सुतरां गुरवः पूजनया इति, यतश्चैवमाचार्या यद्वदन्ति किमपि तथा तथाsनेकप्रकारं 'भिक्षुः' साधुस्तस्मात्तदाचार्यवचनं नातिवर्त्तेत, युक्तत्वात्सर्वमेव संपादयेदिति सूत्रार्थः ॥ १६ ॥ नीअं सिजं गईं ठाणं, नीअं च आसणाणि अ । नीअं च पाए वंदिजा, नीअं कुज्जा अ अंजलिं ॥ १७ ॥ संघट्टइत्ता काएणं, तहा उवहिणामवि । खमेह अवराहं मे, व इज्ज न पुत्ति अ ॥ १८ ॥ दुग्गओ वा पओएणं, चोइओ वहई रहं । एवं दुबुद्धि किच्चाणं, वृत्तो वृत्तो पकुव्वई ॥ १९ ॥ "आलवंते लवंते वा न निसिजाइ पडिस्सुणे । मुत्तूण आसणं धीरो, सुस्साए पडिस्सुणे ॥” कालं छंदोवयारं च, पडिलेहित्ता पण हे उहिं । तेण तेण उवाएणं, तं तं संपडिवायए ॥ २० ॥ प्रक्षेपगाथा-१ मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[४२], मूल सूत्र [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि- विरचिता वृत्ति: : ~ 502~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy