SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा ||१२-१६|| नियुक्ति : [३२७...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||१२१६|| दशवैका निअच्छंति, जुत्ता ते ललिइंदिआ ॥ १४॥ तेऽवि तं गुरुं प्रअंति, तस्स सिप्पस्स ९विनयहारि-वृत्तिः समाध्यकारणा । सकारंति नमसंति, तुट्टा निदेसवत्तिणो ॥ १५॥ किं पुणं जे सुअग्गाही, ध्ययनम् ॥२४९॥ अणंतहिअकामए । आयरिआ जं वए भिक्खू, तम्हा तं नाइवत्तए ॥ १६ ॥ २ उद्देश: एवं नारकापोहेन व्यवहारतो येषु सुखदुःखसंभवस्तेषु विनयाविनयफलमुक्तम्, अधुना विशेषतो लोकोहोत्तरविनयफलमाह-'जे आयरिति सूत्र, य आचार्योपाध्याययोः-प्रतीतयोः 'शुश्रूषावचनकरा' पूजाप्र धानवचनकरणशीलास्तेषां पुण्यभाजां 'शिक्षा ग्रहणासेवनालक्षणा भावार्थरूपाः 'प्रवर्द्धन्ते' पृद्धिमुपयान्ति, दृष्टान्तमाह-जलसिक्ता इव 'पादपा' वृक्षा इति सूत्रार्थः ॥ १२ ॥ एतच्च मनस्याधाय विनयः कार्य इत्याहMI'आत्मार्थम्' आत्मनिमित्तमनेन मे जीविका भविष्यतीति, एवं 'परार्थ वा परनिमित्तं वा पुनमहमेतशाहयिष्यामीत्येवं 'शिल्पानि' कुम्भकारक्रियादीनि 'नैपुण्यानि च' आलेख्यादिकलालक्षणानि 'गृहिणः' असं-| यता 'उपभोगार्थम्' अन्नपानादिभोगाय, शिक्षन्त इति वाक्यशेषः 'इहलोकस्य कारणम्' इहलोकनिमित्त-15 मिति सूत्रार्थः ॥ १३ ॥ 'येन' शिल्पादिना शिक्ष्यमाणेन 'वन्धं निगडादिभिः 'वध कषादिभिः 'घोर' रौद्रंट परितापं च 'दारुणम् एतजनितमनिष्टं निर्भर्त्सनादिवचनजनितं च शिक्षमाणा गुरोः सकाशात् 'निय- ॥२४९ ॥ च्छन्ति' प्राप्नुवन्ति 'युक्ता' इति नियुक्ताः शिल्पादिग्रहणे ते 'ललितेन्द्रिया' गर्भश्वरा राजपुचादय इति दीप अनुक्रम [४४३-४४७]] Jamedicalami मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~501~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy