SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [१], उद्देशक [२], मूलं [१५...] / गाथा ||७-९|| नियुक्ति : [३२७...], भाष्यं [६२...] (४२) दशवैका० हारि-वृत्तिः ॥२४८॥ प्रत सूत्रांक ||७-९|| वासाइपरिगया ॥ ८॥ तहेव सुविणीअप्पा, लोगंसि नरनारिओ । दीसंति सुहमे ९विनय समाध्यहंता, इड्डि पत्ता महायसा ॥ ९॥ ध्ययनम् एतदेव विनयाविनयफलं मनुष्यानधिकृत्याह-तहेव'त्ति सूत्रं, 'तथैव' तिर्यश्च इव अविनीतात्मान इतिही पूर्ववत्। 'लोके' अस्मिन्मनुष्यलोके, नरनार्य इति प्रकटार्थ दृश्यन्ते दुःखमेधमाना इति पूर्ववत् 'छारा(ता.)' कस घातव्रणाङ्कितशरीराः 'विगलितेन्द्रिया' अपनीतनासिकादीन्द्रियाः पारदारिकादय इति सूत्रार्थः ॥७॥ तथा दंडत्ति सूत्रं, दण्डा-बेत्रदण्डादयः शस्त्राणि-बगादीनि ताभ्यां परिजीर्णाः-समन्ततो दुर्बलभावमापा|दिताः तथा 'असभ्यवचनैश्च' खरकर्कशादिभिः परिजीर्णाः, त एवंभूताः सतां करुणाहेतुत्वात्करुणा-दीना व्यापनच्छन्दसा-परायत्ततया अपेतखाभिप्रायाः, क्षुधा-बुभुक्षया पिपासया-तृषा परिगता-व्याप्ता अन्नादिनिरोधस्तोकदानाभ्यामिति । एवमिह लोके प्रागविनयोपात्तकर्मानुभावत एवंभूताः परलोके तु कुशलाप्रवृत्तेर्तुःखिततरा विज्ञेया इति सूत्रार्थः ॥८॥ विनयफलमाह-'तहेवत्ति सूत्रं, 'तथैव विनीततिर्यश्च इव सविनीतात्मानो लोकेऽस्मिन्नरनार्य इति पूर्ववत् । दृश्यन्ते सुखमेधमानाः शुद्धि प्राप्ता महायशस इति पूर्ववदेव, नवरं खाराधितनृपगुरुजना उभयलोकसाफल्यकारिण एत इति सूत्रार्थः ॥९॥ ॥२४८॥ तहेव अविणीअप्पा, देवा जक्खा अ गुज्झगा । दीसंति दुहमेहंता, आभिओगमुव दीप अनुक्रम [४३८-४४०] RACK Eramin मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 499~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy