SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [९], उद्देशक [२], मूलं [१५...] / गाथा ||५-६|| नियुक्ति : [३२७...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||५-६|| ॥५॥ तहेव सुविणीअप्पा, उववज्झा हया गया । दीसंति सुहमेहता, इढि पत्ता महायसा ॥६॥ अविनयदोषोपदर्शनार्थमेवाह-तहेवत्ति सूत्रं, 'तथैवेति तथवैते 'अविनीतात्मानों विनयरहिता अ-12 नात्मज्ञाः, उपवाथानां-राजादिवल्लभानामते कर्मकरा इत्यौपवाद्याः 'हया' अश्वाः 'गजा' हस्तिनः, उपलक्षणमेतन्महिषकादीनामिति । एते किमित्याह-दृश्यन्ते' उपलभ्यन्त एव मन्दुरादौ अविनयदोषेण उभयलो. कवर्सिना यवसादिवोढारः 'दुःखं' संक्लेशलक्षणम् 'एधयन्तः अनेकार्थत्वादनुभवन्तः 'आभियोग्य' कर्मकहारभावम् उपस्थिताः' प्राप्ता इति सूत्रार्थः ॥५॥ एतेष्वेव विनयगुणमाह-तहेब'त्ति सूत्रं. 'तथैवेति तथैवैते। 'सुविनीतात्मानो' विनयवन्त आत्मज्ञा औपवाह्या राजादीनां हया गजा इति पूर्ववत् । एते किमित्याह दृश्यन्ते' उपलभ्यन्त एव सुखम्-आहादलक्षणम् 'एधमाना' अनुभवन्तः 'शुद्धि प्राप्ता' इति विशिष्टभूषदाणालयभोजनादिभावतः प्राप्तईयो 'महायशसो' विख्यातसद्गुणा इति सूत्रार्थः ॥६॥ तहेव अविणीअप्पा, लोगंमि नरनारिओ । दीसंति दुहमेहता, छाया विगलितेंदिआ ॥ ७॥ दंडसत्थापरिजुन्ना, असम्भवयणेहि अ। कलुणाविवन्नच्छंदा, खुप्पि दीप अनुक्रम [४३६-४३७] Jamelicationa l श मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४२], मूल सूत्र-[३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 498~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy