________________
आगम
(४२)
प्रत
सूत्रांक
॥४१
-५०||
दीप
अनुक्रम
[३९१
-४००]
प्रा० ४०
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य|+वृत्तिः)
अध्ययनं [८], उद्देशक [-] मूलं [ १५...] / गाथा ||४१-५० || निर्युक्ति: [ ३०८ ], भाष्यं [ ६२...]
Education in
॥ ४९ ॥ आयारपन्नत्तिधरं, दिट्टिवायमहिज्जगं । वायविक्खलिअं नञ्चा, न तं उवहसे मुणी ॥ ५० ॥
यतएवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह - 'रायणिए'त्ति, 'रत्नाधिकेषु' चिरदीक्षितादिषु 'विनयम्' अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा 'ध्रुवशीलताम्' अष्टादशशीलाङ्गसहस्रपालन रूपां 'सततम्' अनवरतं यथाशक्त्या (क्ति) न हापयेत्, तथा 'कूर्म इव' कच्छप इवालीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक संयम्येत्यर्थः, 'पराक्रमेत' प्रवर्त्तेत 'तपः संयमे' तपःप्रधाने संयम इति सूत्रार्थः ॥ ४१ ॥ किंच- 'निहं चन्ति सूत्रं, 'निद्रां धन बहु मन्येत' न प्रकामशायी स्यात् । 'सप्रहासं च' अतीवहासरूपं विवर्जयेत्, 'मिथःकथासु' राहस्थिकीषु नं रमेत, 'खाध्याये' वांचनादी रतः सदा, एवंभूतो भवेदिति सूत्रार्थः ॥ ४२ ॥ तथा-'जोगं चन्ति सूत्रं, 'योगं च' त्रिविधं मनोवाक्कायव्यापारं 'श्रमण में क्षान्त्यादिलक्षणे युञ्जीत 'अनलसः' उत्साहवान्, 'भुवं' कालाचौचित्येन नित्यं संपूर्ण सर्वत्र प्रधानोपसर्जन भावेन वा अनुप्रेक्षाकाले मनोयोगमध्ययनकाले वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति । फलमाह-'युक्त' एवं व्यावृतः श्रमणधर्मे दशविधेऽर्थं 'लभते' प्राप्नोत्यनुत्तरं भावार्थ ज्ञानादिरूपमिति सूत्रार्थः ॥ ४३ ॥ एतदेवाह - 'इह लोग 'सि सूत्रं, 'इहलोकपरत्राहितम्' इद्दाकुशलप्रवृत्तिदुःखनिरोधेन परन्न कुशलानुबन्धत उभयलोकहितमित्यर्थः, 'येन' अर्थेन ज्ञानादिना
Far Pre & Personal Use City
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४२ ], मूल सूत्र - [३] “दशवैकालिक" मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
~ 472~
wyg