SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ आगम “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य|+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||४१-५०|| नियुक्ति : [३०८], भाष्यं [६२...] (४२) S दशका. हारि-वृत्तिः AREERA- प्रत 649 आचारप्रणिध्यध्ययनम् २ उद्देश: सूत्रांक ॥२३४॥ ||४१ -५०|| B रायाणिएसु विणयं पउंजे, धुवसीलयं सययं न हावइजा । कुम्मुव्व अल्लीणपलीणगुत्तो, परक्कमिज्जा तवसंजमंमि ॥४१॥ निई च न बहु मन्निज्जा, सप्पहासं विवज्जए। मिहो कहाहिं न रमे, सज्झायमि रओ सया ॥४२॥ जोगं च समणधम्ममि, जुंजे अनलसो धुवं । जुत्तो अ समणधम्ममि, अटुं लहइ अणुत्तरं ॥४३॥ इहलोगपारत्तहिअं, जेणं गच्छइ सुग्गइं । बहुस्सुअं पज्जुवासिज्जा, पुच्छिज्जत्थविणिच्छयं ॥४४॥ हत्थं पायं च कायं च, पणिहाय जिइंदिए । अल्लीणगुत्तो निसिए, सगासे गुरुणो मुणी ॥ ४५ ॥ न पक्खओ न पुरओ, नेव किच्चाण पिट्रओ। न य ऊरु समासिज्जा, चिट्ठिजा गुरुणंतिए ॥ ४६॥ अपुच्छिओ न भासिज्जा, भासमाणस्स अंतरा । पिट्टिमंसं न खाइज्जा, मायामोसं विवज्जए ॥ ४७ ॥ अप्पत्तिअं जेण सिआ, आसु कुप्पिज वा परो । सव्वसो तं न भासिजा, भासं अहिअगामिणि ॥४८॥ दिटुं मिअं असंदिद्धं, पडिपुन्नं विअं जिअं । अयंपिरमणुव्विग्गं, भास निसिर अत्तवं दीप अनुक्रम [३९१-४००] ॥२३४॥ Limelicatmi मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[४२], मूल सूत्र-[२] “दशवैकालिक” मूलं एवं हरिभद्रसूरि-विरचिता वृत्ति: ~ 471~
SR No.004144
Book TitleAagam 42 DASHVAIKAALIK Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages577
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashvaikalik
File Size134 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy